Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 245
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailashsagarsuri Gyanmandir प्रशन्धा चतुर्विंशति जा ॥१२०॥ वण्ठः पुनः पुनः मुद्रामालोकते । अहो प्राक्तनी चेयम् । ततो राणेन्द्रः प्राह-"भो बंठ ! इमां तु मुद्रा ग्रहीः । या कल्ये गृहीता सा गृहीता । एतद्वचनाकर्णन एव वण्ठो भीत्या वजाहत इवास्थात् । यतो-हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः । स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥१॥ तां तस्य दीनतां दृष्ट्वा राणकेन भणितम्-" वत्स ! मा भैषीः। अस्माकमेवायं कार्पण्यजो दोषः। येन तेऽल्पा वृत्तिः । इच्छा न पूर्यते । ततो यह्वपाये चौर्ये बुद्धिः । अतः परं हय आरोहाय दीयमानोऽस्ति | लक्षार्द्ध वृत्तौ ।” इत्याश्वासितः सः । । अतो वीरधवलः क्षमापरत्वाजगद्वल्लभः सेवकसदाफलत्वेन प्रपथे। स सहजदया इति कारणान्मन्त्रि| भ्यां इह कथान्तरे शान्तिपर्वणि द्वैपायनोक्तभीष्मयुधिष्ठिरोपदेशद्वारायातं द्वैपायनोक्तद्वात्रिंशदधिकारमयेतिहासशास्त्रीयाष्टाविंशाधिकारस्थं शिवपुराणमध्यगतं च मांसपरिहारं व्यस्ख्याय व्याख्याय प्रायो मांसमद्यमृगयाविमुखकृतः पुनर्मलधारिश्रीदेवप्रभसरिसविधे व्याख्यां श्रावं श्रावं सविशेष तेन तत्वपरिमलितमतिर्विरचितः। अन्येद्युवस्तुपालो ब्राम्ये मुहर्ते विमृशति-"यह यात्रा विस्तरेण क्रियते तदा श्रीफलवती भवेत् । श्रीणां स्त्रीणां च ये वश्यास्तेऽवश्यं पुरुषाऽधमाः । स्त्रियः त्रियश्च यदश्यास्तेऽवश्यं पुरुषोत्तमाः ॥१॥ ॥१२० ॥ For Private And Personal

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283