SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shei Kailashsagarsuri Gyanmandir प्रशन्धा चतुर्विंशति जा ॥१२०॥ वण्ठः पुनः पुनः मुद्रामालोकते । अहो प्राक्तनी चेयम् । ततो राणेन्द्रः प्राह-"भो बंठ ! इमां तु मुद्रा ग्रहीः । या कल्ये गृहीता सा गृहीता । एतद्वचनाकर्णन एव वण्ठो भीत्या वजाहत इवास्थात् । यतो-हसन्नपि नृपो हन्ति मानयन्नपि दुर्जनः । स्पृशन्नपि गजो हन्ति जिघ्रन्नपि भुजङ्गमः ॥१॥ तां तस्य दीनतां दृष्ट्वा राणकेन भणितम्-" वत्स ! मा भैषीः। अस्माकमेवायं कार्पण्यजो दोषः। येन तेऽल्पा वृत्तिः । इच्छा न पूर्यते । ततो यह्वपाये चौर्ये बुद्धिः । अतः परं हय आरोहाय दीयमानोऽस्ति | लक्षार्द्ध वृत्तौ ।” इत्याश्वासितः सः । । अतो वीरधवलः क्षमापरत्वाजगद्वल्लभः सेवकसदाफलत्वेन प्रपथे। स सहजदया इति कारणान्मन्त्रि| भ्यां इह कथान्तरे शान्तिपर्वणि द्वैपायनोक्तभीष्मयुधिष्ठिरोपदेशद्वारायातं द्वैपायनोक्तद्वात्रिंशदधिकारमयेतिहासशास्त्रीयाष्टाविंशाधिकारस्थं शिवपुराणमध्यगतं च मांसपरिहारं व्यस्ख्याय व्याख्याय प्रायो मांसमद्यमृगयाविमुखकृतः पुनर्मलधारिश्रीदेवप्रभसरिसविधे व्याख्यां श्रावं श्रावं सविशेष तेन तत्वपरिमलितमतिर्विरचितः। अन्येद्युवस्तुपालो ब्राम्ये मुहर्ते विमृशति-"यह यात्रा विस्तरेण क्रियते तदा श्रीफलवती भवेत् । श्रीणां स्त्रीणां च ये वश्यास्तेऽवश्यं पुरुषाऽधमाः । स्त्रियः त्रियश्च यदश्यास्तेऽवश्यं पुरुषोत्तमाः ॥१॥ ॥१२० ॥ For Private And Personal
SR No.020150
Book TitleChaturvinshati Prabandh
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherHemchandracharya Sabha
Publication Year1921
Total Pages283
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy