________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailashsagarsuri Gyanmandi
दूरे कर्णरसायनं निकटतस्तृष्णापि नो शाम्यति । विजीयताम् । तीर्थानि पूज्यन्तां । मन्त्री कौतुकात्तथैव तस्थौ । किं पर्यवसाने प्रस्तावनेत्ति ध्यानात्, ऊचे च-" न विद्मः परमार्थ किमेतदभिदधे ।” आचार्यैरुक्तम्-"पुरो गम्यतां गम्यताम् । भवतां कार्याणि भूयांसि ।” मन्त्री सविशेषं पृच्छति । सूरयो वदन्ति सचिवेन्द्र श्रूयताम
मरुग्रामे कचित् ग्रामाराः स्थूलबहुला लोमशापशवो वसन्ति । पर्षदि निषीदन्ति । कपोलझल्लरी वादयन्ति । तत्रैकदा वेलाकूलीयचरः पान्थ आगमत् । नवीन इति कृत्वा ग्राम्यैराहतः। पृष्टः-" त्वं कः ? क्वत्यः ।" तेनोक्तम्-"हं समुद्रतटेऽवात्सम् ।” पान्थ:-पुरो यामि । तैः पृष्टम्-"समुद्रः केन खानितः।" | तेनोचे-" स्वयंभूः।” पुनस्तैः पृष्टम्-" कियान् सः।” पान्थेनोक्तम्-" अलब्धपारः।” किं तत्रास्तिः इति | पृष्टे पुनस्तेनाचख्येग्रावाणो मणयो हरिजलचरो लक्ष्मीः पयो मानुषी मुक्तौघाः सिकताः प्रवाललतिकाः सेवालमंभः सुधा।
तीरे कल्पमहीरुहाः किमपरं नानापि रत्नाकर
For Private And Personal