Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
सोऽपि प्रत्यदीदपत्-" सेवको भव । यद्दीयते तल्लभ्यते, इति न्यायः।" वीरधवलस्तद्विग्रहाय गुर्जरधराराजपुत्रानमेलयत् बहुसैन्यं च । भीमसिंहोऽपि बलेन प्रबलः। उभयपक्षेपि बलवत्ता । अत्रान्तरे जावालिपुरे चाहमानकुलतिलकः श्रीउदयसिंहो नाम राजकुलो राज्यं भुनक्ति । तस्य दायादास्त्रयः सहोदराः सामन्तपाल-अनन्तपाल-त्रिलोकसिंहनामानो दाताराः शूराः तद्दत्तग्रासेन तृप्तिमदधतो धवलक्कमागत्य श्रीवीरधवलं द्वास्थेनाबभाणत्-"देव ! वयं अमुकवंश्यास्त्रयः क्षत्रियाः सेवार्थिनरा आगताः स्मः। यद्यादेशः स्यात् तदा आगच्छामः।" राणकेनाहृतास्ते । तेजआकृतिश्रमादिभिः शोभनाः । रुचितास्ते तस्य । परं पृष्टा:-" को ग्रासो वः कल्पते ।" ते प्रोचु:-"देव ! प्रतिपुरुषं लूणसापुरीयद्रम्माणां लक्षं लक्षं ग्रासः।" राणकेनोक्तम्"इयता धनेन शतानि भटानां सङ्गच्छन्ते । किमधिकं यूयं करिष्यथ । न दास्यामीयत् ।" इति कथयित्वा ते बीटकदानपूर्व विसृष्टाः। तदा मन्त्रिवस्तुपालतेजःपालाभ्यां विज्ञप्तम्-" स्वामिन् ! न एते मुच्यन्ते । पुरुषसङ्ग्रहाद् धनं न बहु मन्तव्यम् ।
वाजिवारणलोहानां काष्टपाषाणवाससाम् । नारीपुरुषतोयानां अन्तरं महदन्तरम् ॥ १॥
एवं विज्ञप्तमपि राणकेन नावधारितम् । मुक्ता एव ते गताः प्रति भटतटम् । श्रीभीमसिंहप्रतीहारेण भेटितास्ते । उक्तो वीरधवलकृतः कार्पण्यव्यवहारः। तुष्टो भीमसिंहः । कृतं तदिष्टवृत्तिद्वैगुण्यम् । तैश्चो
For Private And Personal

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283