Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 237
________________ Shri Mahavir Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kailashsagarsuri Gyanmandir प्रबन्धः चतुर्विंशति तावल्लीला कवलितसरित्तावदभ्रं लिहोर्मिस्तावत्तीवध्वनितमुखरस्तावदज्ञातसीमा । तावत्प्रवत्कमठमकरव्यूहबन्धुः ससिन्धुलोपामुद्रासहचरक्रोडवर्ती न यांवत् ॥१॥ सतश्चोक्षवाटिनौवित्तिकवाद्योः पार्थक्यं कृतम् । मन्त्रिणा आ महाराष्ट्रभ्यः साधिता भूः । वेलाकूलीयनरेन्द्राणां नरेन्द्रान्तराक्रम्यमाणानां मन्त्री प्रतिग्रहप्रेषणेन सान्निध्यं कृत्वा जयश्रियं अर्पयति । इति कारणात्ते तुष्टाः बोहित्थानि सारवस्तुपूर्णानि प्राभृते प्रहिण्वन्ति । अम्बिकाकपर्दिनौ निधानभुवं रात्री समागत्य कथयतः। ते निधयो मन्त्रिणा खातं खातं गृह्यन्ते । तद्भाग्यात् दुर्भिक्षस्य नामापि नाभूत् । विड्वराणि दूरे नष्टानि । मुद्गलबलानि वारं वारमागच्छन्ति जनिरे एकदा । पुन ययुः । पल्लीवनेषु दुकूलानि नागोदराणि च बद्धानि । ग्रहीता कोऽपि न । ग्रामे ग्रामे मण्डितानि सत्राणि । सत्रे सने मिष्टान्नानि । उपरि ताम्बूलानि च । तत्र ग्लानार्थं वैद्या विविधाः प्रस्थापिताः। मन्त्रिव्यवस्थया दर्शनद्वेषो न । वर्णद्वेषो न । प्रतिवर्ष स्वदेशे सर्वनगरेषु वारतिस्रस्तिस्रः श्वेताम्बरेभ्यः प्रतिलाभना शेषदर्शनानामप्यर्चा। मन्त्रिवस्तुपालस्य पत्नी द्वे ललतादेविसोपूनाम्न्यौ कल्पवल्लिकामधेनू इव । ललितादेव्याः सुतो मन्त्रिजयन्तसिंहः सूहवदेविजानिः प्रत्यक्षचिन्तामणिः। तेजःपालदयिताऽनुपमाऽनुपमैव । पठितं च कविनालक्ष्मीश्चला शिवा चण्डी, शची सापत्न्यदूषिता। गङ्गा न्यग्गामिनी वाणी, वाक्साराऽनुपमा ततः ॥१॥ For Private And Personal

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283