________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
. अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽपि झम्पागति
__कान्तारान्तरसञ्चरव्यसनवान् यावन्न कण्ठीरवः॥१॥ कण्ठीरवे तु दृष्टे कुण्ठाः सर्वे वन्याः । अन्यच्च प्रभो! अस्मदीयसैन्ये डोडीयावंशीयो जहुल: चौलुक्यः सोमबागुलकुल्यः क्षेत्रबर्माऽस्ति । देवस्तु किं वर्ण्यते कल्यर्जुनः। एवं वार्तासु वर्तमानासुद्वाःस्थ एत्य व्यजिझपद्राणकम्-" देव! पुरुष एको द्वारि वोऽस्ति । कस्तस्यादेशः।” भूसंज्ञया राणकस्तममोचयत् । मध्यममागत्य स उवाच-देव ! सामन्तपालअनन्तपालत्रिलोकसिंहस्त्यक्तीमसिंहमाश्रितैः कथापितमस्ति"देव ! त्रिभिलक्षैर्ये भटास्त्वया स्थापिता भवन्ति । तैरात्मानं सम्यग् रक्षेः। प्रातः कुमार्या आरेण्यां त्वामेव प्रथमतममेष्यामः।" इति श्रुत्वा हृष्टेन राणेन ससत्कारं स प्रैषि । कथापितं च-एते वयमागता एवं प्रातर्भवद्भिरपि ढौक्यम् । सर्वेषामपि तत्रैव ज्ञास्यते भुजसौष्टवम् ।” गतः स तत्र । प्रातर्मिलितं च बलद्वयम् । वादितानि रणतूर्याणि । अंगेषु भटानां वर्माणि न ममुः। दत्तानि दानानि । तैस्तु त्रिभिर्मारवैरात्मीयं वर्षलभ्यं द्रव्यलक्षत्रयं भीमसिंहात्सद्यो लात्वाऽर्थिभ्यो ददे । स्वयमश्वेष्वारूढाः। प्रवर्तन्ते महाराः । उत्थितमान्ध्यं शस्त्रैः । पतन्ति शराः कृतान्तदूताभाः। आरूढं प्रहरमात्रमहः। सावधानो वीरधवलः। दत्ताव|धाना मन्त्र्यादयस्तद्रक्षकाः । अत्रान्तरे आगतास्ते त्रयो मरुवीराः। भाषितः स्वमुखेन तैीरधवल:-"अयं
For Private And Personal