Book Title: Chaturvinshati Prabandh
Author(s): Rajshekharsuri
Publisher: Hemchandracharya Sabha

View full book text
Previous | Next

Page 221
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir चतुर्विंशति ॥१०८॥ का प्रबन्ध दृप्यभुजाः क्षितिभुजः श्रियमर्जयन्ति नीत्या समुन्नयति मन्त्रिजनः पुनस्ताम् । रत्नावली जलधयो जनयन्ति किन्तु संस्कारमन्त्रमागेकारगणः करोति ॥१॥" इत्यादि चिन्तयन् प्रातरुत्थितः। पूर्वोक्तमेवोपदेशं महादेवी श्रीलवणप्रसादावाप्यदत्त । कृतप्रातःकृत्यौ । मिलितो पितापुत्रावेकत्र । कथितं रात्रिवृत्तमन्योन्यम् । तुष्टी द्वावपि । तदैव च तेषां कुल गुरुः पुरुषसरस्वती सोमश्वरदेवा द्विजः स्वस्त्ययनयोगात् । ज्ञापितोऽसौ तवृत्तान्त ताभ्याम् । सोप्युवाच-" देवी युवयोः प्राचीन पुग्यप्रेरिता देवता अपि साक्षात् । तस्मात्तदुक्तमाचरताम् । मन्त्रिबलं विना न किञ्चिद्राज्यपरिकभणां । मन्त्रिणी च यौ भवतोरने प्रतिपादितौ देव्या। तावत्रागतो तः। मम मिलितौ राजसेवार्थिनी द्वासप्ततिकलाविदुरौ न्यायनिष्टौ जैनधर्मज्ञौ स्तः। यद्यादेशः स्यात् तदाऽऽनीयते ।"राणकादेशात्पुरोहितेन हि तेन सद्य आनीतौ नमस्कारितौ। आसनादिप्रतिपत्या गौरवितो। उक्तौ च श्रीलवणप्रसादादेशाद्वारधवलेन खयम् आकृतिगुणसमृद्धिशंसिनी नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथति शास्त्रसङ्गमः संयमश्च युवयोर्वयोऽधिकः॥१॥ For Private And Personal

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283