________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्विंशति ॥१०८॥
का प्रबन्ध दृप्यभुजाः क्षितिभुजः श्रियमर्जयन्ति नीत्या समुन्नयति मन्त्रिजनः पुनस्ताम् ।
रत्नावली जलधयो जनयन्ति किन्तु संस्कारमन्त्रमागेकारगणः करोति ॥१॥" इत्यादि चिन्तयन् प्रातरुत्थितः। पूर्वोक्तमेवोपदेशं महादेवी श्रीलवणप्रसादावाप्यदत्त । कृतप्रातःकृत्यौ । मिलितो पितापुत्रावेकत्र । कथितं रात्रिवृत्तमन्योन्यम् । तुष्टी द्वावपि । तदैव च तेषां कुल गुरुः पुरुषसरस्वती सोमश्वरदेवा द्विजः स्वस्त्ययनयोगात् । ज्ञापितोऽसौ तवृत्तान्त ताभ्याम् । सोप्युवाच-" देवी युवयोः प्राचीन पुग्यप्रेरिता देवता अपि साक्षात् । तस्मात्तदुक्तमाचरताम् । मन्त्रिबलं विना न किञ्चिद्राज्यपरिकभणां । मन्त्रिणी च यौ भवतोरने प्रतिपादितौ देव्या। तावत्रागतो तः। मम मिलितौ राजसेवार्थिनी द्वासप्ततिकलाविदुरौ न्यायनिष्टौ जैनधर्मज्ञौ स्तः। यद्यादेशः स्यात् तदाऽऽनीयते ।"राणकादेशात्पुरोहितेन हि तेन सद्य आनीतौ नमस्कारितौ। आसनादिप्रतिपत्या गौरवितो। उक्तौ च श्रीलवणप्रसादादेशाद्वारधवलेन खयम्
आकृतिगुणसमृद्धिशंसिनी नम्रता कुलविशुद्धिसूचिका । वाक्क्रमः कथति शास्त्रसङ्गमः संयमश्च युवयोर्वयोऽधिकः॥१॥
For Private And Personal