Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 15
________________ प्रथमः प्रस्तावः भ्रान्तं तत्पृथिवीतलं 'विषधराः चवेडं वमन्त्युत्कटं सर्वे मृजरनेकधा दहतेरेतं नये ॥१३४॥ एवं प्रुञ्जनृपो यावत्सैन्येन परिवारितः । अतस्तैल पदेनापि देशसंधौ स ' आगतः ।। १३५ ।। कोषाध्मातमना दापयति स्मैपोपि डिण्डिमम् । उपद्रोति हि कः सीमां मम जीवति मय्यहो ॥१३६॥ संमुखं स समायातः पतिसेवक संवृतः " । दूतेन मालवेन्द्रस्य मेदं विज्ञातवान् स तु * ॥१३७॥ उपायश्चिन्तितस्तावद्भू पर्तलपदेन च । दूतं संप्रेषयामास मालवेन्द्रस्य संनिधौ ॥ १३८ ॥ मम देशग्रहायास्ति यदि वाञ्छा तवाधिका । युद्धाय तर्हि चागच्छ" क्षेत्रेणैव मया सह ||१३६ ॥ रे रे दूत ! निजस्वामी कथनीयो हि मद्वचः । भुज्यते कण्ठपादस्थस्तस्य सामन्त्रणं कथम् || १४० ॥ दक्षिणाधिपति " चं " श्रुत्वा "दूतमुखात्ततः ! विस्तारिता रणक्षेत्र गोक्षरूपा अयोमयाः ॥ १४१ ॥ द्वयोः संनद्वयोः प्रातः सैन्ययोर्मुक्तदैन्ययोः । परस्परं हि " संजातः संग्रामः शूर सैनिकैः ॥ १४२ ॥ बाणपूरेण सञ्चनं सकलं गगनाङ्गणम् । खङ्गषा' "ट्कारझात्का'" रैर्विद्युद्योत इवाभवत् ॥ १४३॥ शोणितानां नदी" जाता कबन्धानां च नाटकम् " । रणे शीर्षाणि हुङ्कारान् मुञ्चन्ति स्म घडं बिना || १४४ ॥ भ्राम्यन्ते शून्यकेकाणाः सुभद्राश्चायुधान् विना । युध्यन्ति स्वामिनोर्थेन लम्बमानान्त्रजालकैः || १४५ ॥ यथा 10 12 14 १३ 1. 131 and 3 भ्रान्तामुः पृ० 2 PA, H1 and 13# महाविष । Pe Aand 138 ° तं तेल । 4. F A 131 and BF सन्धिसमा Pend कि भूपे जीवितं सन्ति । F. 19, I31 and 14 गदालिः ( Bf and 133 पादाव्य ) सेवतः A Banda ज्ञाततई (दो? ) | 8 [PH A BI and 35 मान्द्रो गजाधिपः ! P2 A Bt and 11 तदा युद्धाय भागच्छ । 140 1 pa and I unit this whole stan 11, pi and pa 13. P2 and A वां । 10. P2111.1 and RI गोरूकाप्ययोमया । 1 and 13 च 1 16 घाटका | 17 A अंक 15 B1 शोणितस्रोतस 19 Aand 31 कबन्धनृत्यमद्भुतम् ॥ ० 1 and 13 वाग्विलाः । ै। " 15. P2, A,

Loading...

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 ... 193