Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith
View full book text
________________
भोजचरित्र निजागभूषण राज्ञा वधका अपि सत्कृताः। प्रमोदात्प्रेमपूरेणा नीतो बालो' निजान्तिके ॥१२३॥ उत्सङ्गे स्थापितो बालः समाश्लिष्टः पुनः पुनः । रुद्रादित्यादयोप्यन्ये समाहृताः स्वमन्त्रिणः ॥१२४।। आत्मानं प्रकटीकृत्य रुद्रादित्याय भाषितम् । राज्यं दास्यामि' भोजस्य न्यायमागों यदीदृशः ॥१२५॥ गणकर्दत्तवेलायां भोजो राज्ये निवेशितः। गजवाजिरथाद्यतदाधीकृतमात्मनः ॥१२६॥ गोलाभिधनदीतीरं भोजराज्ञः समर्पितम् । परतीरसाधनार्थ स्वयं सैन्येन सोवजत्" ॥१२७| रुद्रादित्यायदत्तावत् स्वामिन् ! मे वचनं शृणु । मालवेन्द्र ! न गन्तव्यं गोलापारे।" जयो न हि ॥१२॥ मुजोवग्भोजसीमायां स्थातव्यं च मया न हि | गोलानदी समुत्तीर्य साधनीयो हि तैलपः ।।१२६॥ प्रधाने दोषशङ्कायो' रुद्रादित्योवदन्नृपम्" । काष्ठं दया हि पूर्व मां पश्चात्कुरु यथोचितम् ॥१३०॥ मन्त्र्युक्तमपमान्याथ राज्ञो'तीर्णा तु मा नदी। नृपा" मूर्खाः स्त्रियो वाला न मुञ्चन्ति कदाग्रहम् ॥१३१॥ षट्सप्ततियुजेभानां चतुर्दशशतेन सः। तुरङ्गमै रथैर्युक्तः पदातिपरिवारितः ॥१३२॥ चतुरङ्गचमूयुक्तः संचचार यदा क्षिती" । कम्पते स्म तदा पृथ्वी कूर्मपृष्ठधृतापि सा ||१३३|| यथादिक्चक्रं चलितं तथा बलनिधिर्जातो महान्याकुलः पाताले चकितो भुजङ्गमपतिः छोणीधराः कम्पिताः।
1. Pancd A°वणा रा । ', ' धक्के मुसमर्पिना, Bund 189 निजागभूषणा भूपे वस्तु समपिताः । B.p, PM,A, Hind_133 ; H.रूपेण । 1. P, A, BI_nnel B. समानीतो । 5. A, B ins! 183 उच्छंग स्थापितं बाल समालिङ्गप । 6. P: ता । 7. P2 ददामि । B. F2 यादीनाम'। !!. A, BIand स्वमैन्येन समं तावत् परतोराय गच्छति । 10. T", Bi and Ra वाघमारा )रभ्य | 11.2 तीरे, and 13 गोलोत्तीर्णे । 12. P3, A and BE( सो कर्य । 13. PA and H नुपे। 14. RI And BA भूपेनापि तथा कृत्वा संन्यो। 15. A, !!ul || राजा 1 16. 12 महीम: B and 133 मही। 17. Bunt BA बाई ।

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 193