Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 12
________________ भोजचरित्रे एवं निश्चित्य भूपेन वधकाय निवेदितम् । संध्यायां भोजराजोयमागमिष्यति ते गृहे ॥१००|| छित्त्वास्थ शीर्षमस्माक' दर्शनीयं नया ध्रुवम् । अनर्थो सन्यथा युष्मत्कुटुम्बे हि भविष्यति ॥१०१॥ दवा शिक्षामिमां तेषां वधकाः प्रेपिता गृहे । संध्यायाः समये प्राप्ते भोजस्यावाचि भूजा ||१०२॥ गच्छ "चाण्डालमाहूय समानय ममान्तिके । नान्यः संप्रेष्यते कोपि कार्येस्मिनाम्यते स्वयम् ॥१०॥ भूपाज्ञया गतो बालस्तचाण्डालकवेश्मनि । वकर्मध्यमाहूतो वधनस्य' मनोरथैः ॥१०॥ भोजभूपं समालोक्य प्रदीपाने विशेषतः । हस्तौ न वहतस्तेपामायुः प्रचलतावशात् ॥१०॥ यथासरसांधीयै म बीहि बीहि म पांडैकाढीयें । लिहीयो पहिलै दीहि घटा विणपी नहीं ॥१०६॥ पालोप्पथे कथं यूयमन्यथाकृतचेतसः । कृपापरा बदन्ति स्म शृणु चाल ! नृपोदितम् ।।१०७।। तस्योक्तः सर्ववृत्तान्तः श्रुत्वा गालोपि सोचदत्" । मा मारयन्तु भो भद्रा ! विलम्बो न विधीयताम" ॥१०॥ अन्यथा "मुजराड् युष्मत्कुटुम्बस्यापि घातकः । जानीत मद्वधं प्रापो युष्माकं शुभकारकम् ॥१०६।। एतद्वचनमाकर्ण्य चाण्डालास्ते कृपापराः । मारणीयो न बालोयं यद्भाव्यं तद्भविष्यति ॥११०॥ तथाप्युपायः कर्तव्यः कृते कार्ये सुखं भवेत् । बालशीसहकशीष कारितं चित्रकारकात् ॥११॥ ताबद्भोजकुमारेण जङ्घायाः शोणिताक्षरः ।। क्षीरोदकपटे श्लोको लिखित्वैप समर्पितः ॥११२॥ 1. Ps. A, R1 at 13 शीर्प मंशाम । .P, A, I. and B3°यां। 3. A°। 4, Pr, A, and Bध्य(1394 )काय । .A, B and Bस्तस्य घाय:16. P, A, BE and B "हेतुना । 7. न च instead of यथा । *. P, A, B and | सस्मोदिनं च वृत्तानं । 9. A and I37 भापत । 10, 12, A, Bal 133 "यते । 11. Pr, A, B1 and 13 मुजभूमासी कु । 12, P", A, Rasd 03 मश्वं सब जानीहि सर्वथा । 13. P9, A, 131 am B मृवाय यन् । 14. 131 and I क्षोरोदकस्य पट्टेन लिखिम्वा श्लोकमर्पितम् ।

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 193