Book Title: Bhoj Charitra
Author(s): Rajvallabh, B C H Chabda, Shankar Narayanan
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 10
________________ भोजचरित्रे निःशल्यत्वाभपस्तस्मै ग्रासग्रामादिकं रहु । दत्त्वा निर्वाहयामास' पितुर्वाचं विचिन्तयन् १७८|| भार्याऽस्ति सिन्धुलस्यापि नाम्ना रत्नावलीति' या। साथ गर्भवती जाता श्रुत्वा मुञ्जोऽपि हर्षितः ॥७६।। नवमासैरतिक्रान्तः "सार्धाष्टदिवसः पुनः। प्रसूतिसमये भूपाज्ञया ज्योतिपिकः स्थितः ॥८॥ नरोऽन्येऽपि बहिरे ज्योनिःशास्त्रविचक्षणाः । ज्योतिर्मण्डलमीक्षन्ते केविच्चूडामणीधराः ॥८॥ धृत्वा वररुचि रीवेपं तस्थौ गृहान्तरे। प्रच्छन्नत्वेन लोकेन न ज्ञातः केनचित्पुनः ॥२॥ *अतीचशुभवेलायर्या शुभग्रहनिरीक्षिता । प्रसूतिलिकस्यासीझल्लर्या नाद उत्थितः ।।८३॥ बाह्यद्वारस्थितो” ज्योतिषिकः पृष्टो नृपेण च । जातो दुष्टमस्यालो बने हुतायः शिवम् | सूतिकागृहमध्यस्थो लिखित्वाऽक्षरचीरिकाम् । विमुच्य च" गृहद्वारे ययौ वररुचिहिः ||८५॥ मोचनाप वने तेन" राजादेशेन" ते नराः । मावत्सङ्गस्थितं पालं लात्वा गच्छन्ति यावता ॥८६॥ तावद्वारस्थिता पत्री दत्ता मुञ्जस्य तैनरैः । वाच्यते स्म तु%2 2"सामन्तैस्तन्मध्यस्थमिदं यथा ॥८७|| पञ्चाशत्पञ्चवर्षाणि सप्त मासा" दिनत्रयम् । भोजराजेन भोक्तव्यः सगौडो दक्षिणापथः ॥८॥ 1. P, A, 13 and Ra° वे न । 2. P4, A, B anti B2 "दिकान बहन । 3. pe and A निर्वाहयत्तस्म। 4. ! वाचं; A and IBI घाना। 5. P बालास्ति। 6.A, Ban 133 पत्नी सिन्धुलक० । 7. L शोमायतीति। 8. 2, A, BT and B परा। 9. PLA, Bl and 13: ति10.112 मासे व्य; 31 मासऽप्य 1 11.p2 से; BE "न्तः (ते)। 13. P५ से। 13. Pe, Bund 13: कपि चूडामणि धत्ता पक्ष्यन्ति ज्योतिमण्डलम् | 14, F! und B३ वररुचिर्वनितावेषषरो भव! गृहान्तरं । 16. S, A, Brand B प्रष्टाः सर्वलोकस्य न ज्ञान: केन कस्यचित् । 16. P, A, Bi And B3 अतएव । 17. P2, A and B. द्वारे। 18. Bl and BL ज्योतिः स्वयं भूपेन पश्छितः। 13.133 मीचयित्वा। 20. P3, A, RI and I तस्मिन् । 21. FR, Ps, IL, BI and B" राज्ञादे। 22.4. A, BI and I वाच्यमाना। 21 सा पत्री। 21, PP, A,BI and B मन्यादि(डीः) श्रूयते। 25. P", A, and Bउक्त घ-चा'; 31 यथा-पंचा। 26, L. भास। 27. Pl, P3, A, IL, B and la dai.."ई""यम् ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 193