________________
भोजचरित्र निजागभूषण राज्ञा वधका अपि सत्कृताः। प्रमोदात्प्रेमपूरेणा नीतो बालो' निजान्तिके ॥१२३॥ उत्सङ्गे स्थापितो बालः समाश्लिष्टः पुनः पुनः । रुद्रादित्यादयोप्यन्ये समाहृताः स्वमन्त्रिणः ॥१२४।। आत्मानं प्रकटीकृत्य रुद्रादित्याय भाषितम् । राज्यं दास्यामि' भोजस्य न्यायमागों यदीदृशः ॥१२५॥ गणकर्दत्तवेलायां भोजो राज्ये निवेशितः। गजवाजिरथाद्यतदाधीकृतमात्मनः ॥१२६॥ गोलाभिधनदीतीरं भोजराज्ञः समर्पितम् । परतीरसाधनार्थ स्वयं सैन्येन सोवजत्" ॥१२७| रुद्रादित्यायदत्तावत् स्वामिन् ! मे वचनं शृणु । मालवेन्द्र ! न गन्तव्यं गोलापारे।" जयो न हि ॥१२॥ मुजोवग्भोजसीमायां स्थातव्यं च मया न हि | गोलानदी समुत्तीर्य साधनीयो हि तैलपः ।।१२६॥ प्रधाने दोषशङ्कायो' रुद्रादित्योवदन्नृपम्" । काष्ठं दया हि पूर्व मां पश्चात्कुरु यथोचितम् ॥१३०॥ मन्त्र्युक्तमपमान्याथ राज्ञो'तीर्णा तु मा नदी। नृपा" मूर्खाः स्त्रियो वाला न मुञ्चन्ति कदाग्रहम् ॥१३१॥ षट्सप्ततियुजेभानां चतुर्दशशतेन सः। तुरङ्गमै रथैर्युक्तः पदातिपरिवारितः ॥१३२॥ चतुरङ्गचमूयुक्तः संचचार यदा क्षिती" । कम्पते स्म तदा पृथ्वी कूर्मपृष्ठधृतापि सा ||१३३|| यथादिक्चक्रं चलितं तथा बलनिधिर्जातो महान्याकुलः पाताले चकितो भुजङ्गमपतिः छोणीधराः कम्पिताः।
1. Pancd A°वणा रा । ', ' धक्के मुसमर्पिना, Bund 189 निजागभूषणा भूपे वस्तु समपिताः । B.p, PM,A, Hind_133 ; H.रूपेण । 1. P, A, BI_nnel B. समानीतो । 5. A, B ins! 183 उच्छंग स्थापितं बाल समालिङ्गप । 6. P: ता । 7. P2 ददामि । B. F2 यादीनाम'। !!. A, BIand स्वमैन्येन समं तावत् परतोराय गच्छति । 10. T", Bi and Ra वाघमारा )रभ्य | 11.2 तीरे, and 13 गोलोत्तीर्णे । 12. P3, A and BE( सो कर्य । 13. PA and H नुपे। 14. RI And BA भूपेनापि तथा कृत्वा संन्यो। 15. A, !!ul || राजा 1 16. 12 महीम: B and 133 मही। 17. Bunt BA बाई ।