Book Title: Bhairav Padmavati Kalp
Author(s): K V Abhyankar, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 217
________________ Shri Mahavir Jain Aradhana Kendra ११८ www.kobatirth.org अनुभवसिद्धमन्त्रद्वात्रिंशिका | तेनापि भक्तियुक्तेन शुद्धचित्तेन सन्ततम् । मायामदवियुक्तेन क्रोध लोभमदोज्झिना ॥१६॥ सत्यवाक्यप्रधानेन गुरुपादोपसर्पिणा । Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only [ परि० ३० एकभक्तोषितेनैव ब्रह्मचर्यविधायिना ॥१७॥ सहस्रैकस्य जापेन षण्मासान् प्रतिवासरम् । श्रीमत्पार्श्वजिनेन्द्रस्य गुरुपूजापुरस्सरम् ॥१८॥ ध्यातव्यः सुधिया नित्यं मन्त्रोऽयममरार्चितः । सिद्धिं याति ततस्तस्य महासत्त्वशिरोमणेः ॥१९॥ यस्यायं सिद्धयते मन्त्रो वशे तस्य वसुन्धरा । सद्यो भवति मर्त्यस्य कर्तव्यो नात्र संशयः ||२०|| द्वारे तस्य च गर्जन्ति शैलोत्तुङ्गशरीरकाः । मुहुःस्रवन्मदासारसिक्तोर्वीका मतङ्गजाः ॥२१॥ हेषन्ति च हया द्वारे वेगनिर्जितवायवः । प्रणतिं यान्ति पादानां तस्य स्फारितभक्तिकम् ||२२|| पादपीठलुठन्मूर्धमुकुटको टितटोत्कटाः । पादयोस्तस्य भूपाला लुठन्ति बहुमानिनः ||२३|| न दोषान् कोऽपि गृह्णाति गुणान् सर्वोऽपि भाषते । तस्य सौभाग्ययुक्तस्य यस्य तुष्टो जिनेश्वरः ||२४|| ब्रह्मत्रिलोककमलामूलबीजत्रयं ततः । कलिकुण्डलदण्डाय हीनमश्चाक्षराणि च ||२५|| रविसङ्ख्यसहस्राणि प्रसूनैर्जातिसम्भवैः । यः पूर्णालुकामध्ये जापं कुर्याज्जिनाग्रतः ॥२६॥ सिद्धिं याति ततो मन्त्रः पार्श्वस्यैव प्रभावतः । कामदो मोक्षदश्चापि भक्तिभाजां शरीरिणाम् ||२७|| रक्षोयक्षोरगव्याघ्रव्यालानलगरादयः । नापकर्तुमलं तेभ्यो ये चास्य शरणं गताः ॥२८॥ वह्निव्याधिपयोनिधिहरिकरिफणिचौरसंयुगादीनाम् । भयमखिलमस्य संस्मृतिमात्रादपि देहिनां व्रजति ||२९|| व्यन्तरविषविषमज्वरदुष्टग्रहशाकिनीप्रमुखदोषाः । दुरे तस्य वहन्ते यस्यायं भवति हृदयस्थः ||३०||

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307