Book Title: Bhairav Padmavati Kalp
Author(s): K V Abhyankar, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३२
श्रीलघुशान्तिस्नवः ।
[परि० ३१ भवतु नमस्ते भगवति ! विजये ! सुजये ! परापरैरजिते !। अपराजिते ! जगत्यां जयतीति जयावहे ! भवति ! ॥७॥ सर्वस्यापि च संघस्य भद्रकल्याणमङ्गलप्रददे ।।
साधूनां च सदा शिवसुतुष्टिपुष्टिप्रदे ! जीयाः ॥८॥ इत्यपि कुत्रचित् पाठो दृश्यते तत्र नमत तं इति पदद्वयीतः कर्तृपदं ग्राह्यम् । भो भव्याः ! शेषं पूर्ववत् । इति नुता अग्रे वक्ष्यमाणप्रकारेण स्तुता ॥६॥
भगोऽस्त्यास्या भगवती तस्यामन्त्रणे हे भगवति ! हे समत्रैश्वर्यादियुक्ते ! । विजयोऽस्त्स्या विजया तस्या आमन्त्रणे हे विजये ! हे अन्येषां निन्दाकारिणां पराभवरहिते !। सुष्ठु-शोभनो जयोऽस्त्यस्याः सुजया तस्या आमन्त्रणे । 'विजये ! सुजये!' इत्यत्राभ्रादित्त्वाद् अप्रत्यये हे विजयवति ! हे सुजयवति ! 'हे अजिते !' न जिता अजिता तस्या आमन्त्रणे । कैः? पराः-प्रधाना अपरे-अन्यसुराः, अथवा परे-अन्ये, अपरा असहमानाः शत्रवस्तैः हेऽपराजिते ।-न पराजिता-भग्ना कस्यापि परत इत्य पराजिता तस्या आमन्त्रणम् 'जितो भग्नः पराजितः' इत्यभिधानचिन्तामणिः । क्व ? जगत्याम्-पृथिव्याम् । अथवा जगत्यां-लोके त्रैलोक्यामिति पूर्वोक्तप्रकारवर्णिते । अपि हे जयावहे ! जयमावहति समन्तात् प्रापयत्यन्यान् जयकारित्वात् जयावहा तस्या आमन्त्रणे । हे विजये ! भवति !। त्वम्। भवच्छब्दस्त्रीलिङ्गसम्बोधनरूपम् । या ईदृशी 'जयति' सर्वोत्कर्षेण वर्तते । तस्मै 'ते' तुभ्यम् नमस्कारो भवत्वित्यर्थः ।।
इत्यनेन चतस्रोऽपि देव्यो विजया जया अजिता अपराजिताख्या दर्शिताः ॥७॥
हे 'भद्रकल्याणमङ्गलप्रददे' ! भद्राणि च कल्याणानि च मङ्गलानि च भद्रकल्याणमङ्गलानि-सुखक्षेमपापोपशान्तिरूपाणि । अथवा-भद्रं-श्रेष्ठम्, कल्यं-नीरुक् तं अणन्ति आह्वयन्ति भद्रकल्याणानि एवं विधानि यानि मङ्गलानि श्रेयांसि । यदनेका. र्थकोषः
"भद्रं तु मङ्गले । मुस्तकश्रेष्ठयोः साधौ काञ्चने करणान्तरे।'
तानि प्रकर्षेण ददते या सा भद्रकल्याणमङ्गलप्रददा । तस्या आमन्त्रणम् । 'दद दाने' इति धातोः प्रयोगः । कस्य ? 'सर्वस्यापि च सङ्घस्य ' समस्तस्य चतुर्विधस्यापि सबस्य। चकारात् ध्यातुरस्य सङ्घस्य। हे 'सदा शिवतुष्टिपुष्टिप्रदे!' सदा-सर्वदा शिवं च तुष्टिश्च पुष्टिश्च शिवतुष्टिपुष्टयः निरुपद्रवता चित्तसन्तोष धर्मार्थकामवृद्धयः ताः प्रकर्षेण ददातीति शिवतुष्टिपुष्टिप्रदा। अथवा न शिवतुष्टिपुष्टयः अशिवतुष्टि पुष्टयः ताः प्रद्यति-खण्डयति या सा अशिवतुष्टिपुष्टिप्रदा। तस्याः आमन्त्रणम् । केषाम् ? उत्तमक्षमादिभिः तपोविशेषैर्भावितात्मानः सानोति, अथवा सम्यग्दर्शनादिभिः साधयन्ति
For Private And Personal Use Only

Page Navigation
1 ... 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307