Book Title: Bhairav Padmavati Kalp
Author(s): K V Abhyankar, Sarabhai Manilal Nawab
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परि० ३१]
श्रीलघुशान्तिस्तवः । भव्यानां कृतसिद्धे ! नितिनिर्वाणजननि ! सत्त्वानाम् । अभयप्रदाननिरते ! नमोऽस्तु स्वस्तिप्रदे ! तुभ्यम् ॥९।। भक्तानां जन्तूनां शुभावहे ! नित्यमुद्यते ! देवि !। सम्यग्दृष्टीनां धृतिरतिमतिबुद्धिप्रदानाय ॥१०॥ जिनशासननिरतानां शान्तिनतानां च जगति जनतानाम् ।
श्रीसम्पत्कीर्तियशो वर्धनि ! जयदेवि ! विजयस्व ॥११॥ युग्मम् । मोक्षमार्गमिति साधवः-मुनयः, उभयलोकफलं साधयन्ति वा साधवो, धर्मशीला तेषां चकारात् अन्येषां एवंविधपूर्वोक्तवर्णने हे विजये ! त्वं 'जीयाः' जययुक्ता भूयाः॥८॥
कृता सिद्धिः-सर्वकार्येषु विघ्नक्षयलक्षणा यया सा तस्याः आमन्त्रणम् । हे 'निर्वृति निर्वाणजननि !' निर्वत्तिः-निर्वाणं-सांसारिक सुखं यद हेमचन्द्रः-'स्यादथो शर्म निर्वतः,
निर्वाण-आत्यन्तिकं सुखं मोक्षः ततो द्वन्द्धः, निर्वृतिनिर्वाणे जनयति-उत्पादयति । अथवा उत्पादनहेतोनिवृतिनिर्वाणयोर्जननी-माता तस्याः आमन्त्रणम् । 'माताम्बा जननी' इत्यभिधानचिन्तामणिः। केषाम्. ? भव्यानाम्-आसन्नसिद्धिगतीनाम् । हे 'अभयप्रदाननिरते!' अभयस्य-निर्भयस्य प्रदाने-वितरणे निरता-सावधाना तस्याः आमन्त्रणम् । केषाम् ? सत्वानाम्-प्राणिनाम् । हे 'स्वस्तिप्रदे !' स्वस्ति-अविनाशम् प्रदत्ते या सा तस्या आमन्त्रणम् ! तुभ्यं नमोऽस्तु ॥९॥
अत्र गाथायुग्मेन सम्बन्धः ।
हे शुभावहे ! शुभं-कल्याणं आवहति-समन्तात् प्रापयति या सा तस्या आमन्त्रणम् । केषाम् ? 'भक्तानां जन्तूनाम्' भक्तिमतां प्राणिनाम् , हे देवि ! हे विजये ! हे नित्यमुद्यते :-हे सदा सावधाने ! किमर्थम् ? 'धृतिरतिमतिबुद्धिप्रदानाय' धृतिश्च रतिश्च मतिश्च बुद्धिश्च धृतिरतिमतिबुद्धयः-सन्तोष-चित्ताभिरता शास्त्रोत्था तात्कालिक्यः तासां प्रति दर्शनीया। "मतिः अप्राप्तविषया वुद्धिः साम्प्रतदर्शिनी। अतीतार्था स्मृतिज्ञेया प्रज्ञा कालत्रयात्मिका ॥" ___इत्युक्तेः। समासः पूर्ववदेवेति । केषाम् ? सम्यक्-सत्या दृष्टिः-दर्शनम् , येषां ते, तेषाम् ॥१०॥
__ हे 'श्रीसम्पत्कीर्तियशोवर्धनि !' श्रीः-शोभा लक्ष्मीर्वा, सम्पत् नवधा ऋद्धिः, कीर्तिः-श्लाघा ख्यातिर्वा, यशः सर्वदिग्गामिप्रसिद्धिविशेषः, ततो द्वन्द्वः। तानि वर्द्धयति तस्याः आमन्त्रणम्' क्व ? 'जगति' लोके । केषाम् ? जन्तूनाम् । कथम्भूतानाम् ? जिनशासने ये निरता-निश्चला भक्तिमत्वात् तेषाम्। पुनः केषाम् ? शान्ति नताः शान्तिनताः तेषां चकारात् सेवास्वसेवाकारिणाम् । क्वचित् 'जनतानाम्' इति पाठः ।
For Private And Personal Use Only

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307