________________
Shri Mahavir Jain Aradhana Kendra
११८
www.kobatirth.org
अनुभवसिद्धमन्त्रद्वात्रिंशिका |
तेनापि भक्तियुक्तेन शुद्धचित्तेन सन्ततम् । मायामदवियुक्तेन क्रोध लोभमदोज्झिना ॥१६॥ सत्यवाक्यप्रधानेन गुरुपादोपसर्पिणा ।
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only
[ परि० ३०
एकभक्तोषितेनैव ब्रह्मचर्यविधायिना ॥१७॥ सहस्रैकस्य जापेन षण्मासान् प्रतिवासरम् ।
श्रीमत्पार्श्वजिनेन्द्रस्य गुरुपूजापुरस्सरम् ॥१८॥ ध्यातव्यः सुधिया नित्यं मन्त्रोऽयममरार्चितः ।
सिद्धिं याति ततस्तस्य महासत्त्वशिरोमणेः ॥१९॥ यस्यायं सिद्धयते मन्त्रो वशे तस्य वसुन्धरा ।
सद्यो भवति मर्त्यस्य कर्तव्यो नात्र संशयः ||२०|| द्वारे तस्य च गर्जन्ति शैलोत्तुङ्गशरीरकाः ।
मुहुःस्रवन्मदासारसिक्तोर्वीका मतङ्गजाः ॥२१॥ हेषन्ति च हया द्वारे वेगनिर्जितवायवः ।
प्रणतिं यान्ति पादानां तस्य स्फारितभक्तिकम् ||२२|| पादपीठलुठन्मूर्धमुकुटको टितटोत्कटाः ।
पादयोस्तस्य भूपाला लुठन्ति बहुमानिनः ||२३|| न दोषान् कोऽपि गृह्णाति गुणान् सर्वोऽपि भाषते । तस्य सौभाग्ययुक्तस्य यस्य तुष्टो जिनेश्वरः ||२४|| ब्रह्मत्रिलोककमलामूलबीजत्रयं ततः ।
कलिकुण्डलदण्डाय हीनमश्चाक्षराणि च ||२५|| रविसङ्ख्यसहस्राणि प्रसूनैर्जातिसम्भवैः ।
यः पूर्णालुकामध्ये जापं कुर्याज्जिनाग्रतः ॥२६॥ सिद्धिं याति ततो मन्त्रः पार्श्वस्यैव प्रभावतः ।
कामदो मोक्षदश्चापि भक्तिभाजां शरीरिणाम् ||२७|| रक्षोयक्षोरगव्याघ्रव्यालानलगरादयः ।
नापकर्तुमलं तेभ्यो ये चास्य शरणं गताः ॥२८॥ वह्निव्याधिपयोनिधिहरिकरिफणिचौरसंयुगादीनाम् ।
भयमखिलमस्य संस्मृतिमात्रादपि देहिनां व्रजति ||२९|| व्यन्तरविषविषमज्वरदुष्टग्रहशाकिनीप्रमुखदोषाः ।
दुरे तस्य वहन्ते यस्यायं भवति हृदयस्थः ||३०||