________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ परि० ३०
११९
अनुभवसिद्धमन्त्रद्वात्रिंशिका। सद्यो दासति कर्षितकरालकरवालकोपितः शत्रुः।
श्रीपार्श्वमन्त्रमुच्चैरुच्चरतां देहिनां नित्यम् ॥३१॥ निन्दूविरूपवन्ध्याशल्यवतीदुर्भगादिदोषत्वम् ।
भजते न जातु जिनवरवरमन्त्रपरायणो जन्तुः ॥३२॥ कीर्ति: कमला रमणी राज्यं सौभाग्यमाश सौख्यानि।
__ मन्त्रे लब्धेऽप्यस्मिन्निह जन्तोः सपदि जायन्ते ॥३३॥ तममररमणीनिकरः सरभसमभिसरति दिव्यविश्रान्तम् ।
लावण्यसिन्धुगाहनगिरिराजे यस्य चैतसी वृत्तिः ॥३४॥ येषां परमब्रह्मणि मन्त्रेऽसिन् परममानसी प्रीतिः।
ते हन्त साभिलाषं वीक्ष्यन्ते मुक्तिकामिन्या ॥३५॥ वाग्भवं कामबीजं च सान्तं षान्तेन संयुतम् ।
___ ओंकारेण युतं चापि मन्त्रं वश्यकरं परम् ॥३६॥ ऊर्ध्वाधोरेफसंयुक्तं षष्ठमस्वरभूषितम् ।
नादबिन्दुकलाक्रान्तं साध्यनामैकगर्भितम् ॥३७॥ तद्बाह्येऽष्टदलं पमं कर्णिकाकोटिभूषितम् । _____ तत्र चों पार्श्वनाथाय स्वाहेति पदमुलिखेत् ॥३८॥ स्वराः षोडश तद्वाह्ये हरहरेति ततो बहिः ।
कादिक्षान्तपदैः पश्चात् पूरयेत् सततं बहिः ॥३९॥ मायाबीजेन तद्वाह्ये रेखात्रितयवेष्टितम् ।।
भूर्जपत्रे लिखेच्चक्रं सर्वसम्पत्तिकारणम् ॥४०॥ कर्पूरागरुकस्तूरीकुङ्कुमादिसुगन्धिभिः ।
विलेख्यं जातिलेखिन्या शुभलग्ने शुभे दिने ॥४१॥ वेष्टयं कुमारसूत्रेण बाही बद्धं च देहिनाम् ।
सौभाग्यभाग्यमुख्यानि सौख्यानि कुरुते क्षणात् ॥४२॥ प्रणवं माययोपेतं कमलालङ्कृतसन्निधिम् ।
मायायुक्तं पुनर्नामगर्भितं कमलोदरे ॥४३॥ बहिरष्टदलाक्रान्तमायाबीजसमन्वितम् ।। ___ बहिः प्रणवह्रींकारपार्श्वनाथाय ह्रीं नमः ॥४॥ लिखित्वा पूजयेद् भूर्जे सुगन्धद्रव्ययोगतः ।
कन्यासूत्रेण संवेष्टय धारणीयं करादिषु ॥४५॥
For Private And Personal Use Only