________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्ट २४
॥ श्रीचतुःषष्टियोगिनीस्तोत्रम् ॥
ॐ ह्रीं दिव्ययोगी १ महायोगी २ सिद्धयोगी ३ गणेश्वरी ४ । प्रेताशी ५ डाकिनी ६ काली ७ कालि(लरात्रि ८ निशाचरी ९॥ हुंकारी १० सिद्धवैताली ११ ह्रींकारी १२ भूतडामरी १३ । ऊर्ध्वकेशी १४ विरूपाक्षी १५ शुक्लाङ्गी १६ नरभोजिनी १७ ॥२॥ षट्कारी १८ वीरभद्रा च १९ धूम्राक्षी २० कलहप्रिया २१ । राक्षसी २२ घोररक्ताक्षी २३ विश्वरूपा २४ भयंकरी २५ ॥३॥ वैरी २६ कुमारिका २७ चण्डी २८ वाराही २९ मुण्डधारिणी ३० । भास्करी ३१ राष्ट्रटङ्कारी ३२ भीषणी ३३ त्रिपुरान्तका३४ ॥४॥ रौरवी ३५ ध्वंसिनी ३६ क्रोधा ३७ दुर्मुखी ३८ प्रेतवाहनी ३९ । खट्वाङ्गी ४० दीर्घलंबोष्ठी ४१ मालिनी ४२ मन्त्रयोगिनी ४३ ॥५॥ कालिनी ४४ वाहिनी ४५ चक्री ४६ कंकाली ४७ भुवनेश्वरी ४८ । कटी ४९ निकटी ५० माया च ५१ वामदेवा कपर्दिनी ५२ ॥६॥ केशमर्दी च ५३ रक्ता च ५४ रामजंघा ५५ महर्षिणी ५६ । विशाली ५७ कार्मुकी ५८ लोला काकदृष्टिरधोमुखी ५९ ॥७॥ मडोयधारिणी ६० व्याघ्री ६१ भूतादिप्रेतनाशिनी ६२ । भैरवी च महामाया ६३ कपालिनी वृथाङ्गनी ६४ ॥८॥ चतुषष्टिः समाख्याता योगिन्यो वरदाः प्रदाः । त्रैलोक्ये पूजिता नित्यं देवमानवयोगिभिः ॥९॥ चतुर्दश्यां तथाष्टम्यां संक्रातौ नवमीषु च । यः पठेत् पुरतो भूत्वा तस्य विघ्नं प्रणश्यति ॥१०॥ राजद्वारे तथोद्वेगे संग्रामे अरिसंकटे । अग्निचौरनिपातेषु सर्वग्रहविनाशिनि ॥११॥ य इमां जपते नित्यं शरीरे भयमागते । स्मृत्वा नारायणी देवी सर्वोपद्रवनाशिनी ॥१२॥
For Private And Personal Use Only