Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
गा.-९२
बन्धशतकप्रकरणम्
उत्तरपयडीणं पि हु भागाइपवत्तणे उ सव्वावि । संखेवओ नओत्ता सा नेया सयगवित्तीओ ॥७८०॥
किंची पुण विउसेहि समईए एत्थ ऊहियव्वं ति । एत्तो भणेमि संपइ सायाइपरूवणादारं ॥७८१॥ तदेवमवसितं भागद्वारम् साम्प्रतं साद्यादिप्ररूपणां चिकीर्षुराह
छण्हं पि अणुक्कोसो पएसबंधे चउव्विहो बंधो ।
सेसतिगे दुविगप्पो मोहाउयसव्वहिं चेव ॥१२॥ अपिशब्द एवकारार्थो भिन्नक्रमश्च । षण्णां ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रान्तरायलक्षणानां कर्मणामनुत्कृष्ट एव | प्रदेशबन्धे चतुर्विधः साद्यनादिध्रुवाध्रुवलक्षणो बन्धो भवति । इह तावद्यत्र सर्वबहवः कर्मस्कन्धा गृह्यन्ते स उत्कृष्टप्रदेशबन्धस्ततः स्कन्धहानिमाश्रित्य यावत्सर्वस्तोककर्मस्कन्धग्रहणं तावत्सर्वोऽप्यनुत्कृष्ट इत्युत्कृष्टानुत्कृष्टप्रकाराभ्यां सर्वोऽपि प्रदेशबन्धः सङ्ग्रहीतः । यत्र सर्वस्तोककर्मस्कन्धग्रहणं स जघन्यप्रदेशबन्धः, ततः एकस्कन्धवृद्धिमादौ कृत्वा यावत्सर्वबहुस्कन्धग्रहणं तावत्सर्वोऽप्यजघन्य इति । जघन्याजघन्यप्रकाराभ्यां वा सर्वोऽपि प्रदेशबन्धः सङ्ग्रहीत इत्यनया परिभाषयाऽमीषां षण्णां कर्मणामनुत्कृष्टः प्रदेशबन्ध साद्यादिचतुर्विकल्पो भवतीत्यर्थः । तथा हि-प्रस्तुतकर्मषट्कविषयः क्षपकस्योपशमकस्य वा सूक्ष्मसम्परायस्य सर्वोत्कृष्टयोगे वर्तमानस्यैकं द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः प्राप्यते । सूक्ष्मसम्परायो हि
२७७

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376