Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
गा.-१०७
बन्धशतकप्रकरणम्
श्रीवीरदेवविबुधैः, सन्मन्त्राद्यतिशयप्रचूरतोयैः । द्रुम इव यः संसिक्तः कस्तद्गुणकीर्तने विबुधः ॥५॥ तथाहि-आज्ञा यस्य नरेश्वरैरपि शिरस्यारोप्यते सादरं, यं दृष्ट्वापि मुदं व्रजन्ति परमां प्रायोऽतिदुष्टा अपि । यद्वक्त्राम्बुधिनिर्यदुज्वलवचःपीयूषपानोद्यतैर्गीर्वाणैरिव दुग्धसिन्धुमथने तृप्तिर्न लेभे जनैः ॥६॥ कृत्वा येन तपः सुदुष्करतरं विश्वं प्रबोध्य प्रभोस्तीर्थं सर्वविदः प्रभावितमिदं तैस्तैः स्वकीर्यैर्गुणैः । शुक्लीकुर्वदशेषविश्वकुहरं भव्यैर्निबद्धस्पृहं, यस्याशास्वनिवारितं विचरति श्वेतांशुगौरं यशः ॥७॥ यमुनाप्रवाहविमलश्रीमन्मुनिचन्द्रसूरिसम्पर्कात् । अमरसरितेव सकलं, पवित्रितं येन भुवनतलम् ॥८॥ विस्फूर्जत्कलिकालदुस्तरतमःसन्तानलुप्तस्थितिः, सूर्येणेव विवेकभूधरशिरस्यासाद्य येनोदयम् । सम्यग्ज्ञानकरश्चिरन्तनमुनिक्षुण्णः समुद्द्योतितो, मार्गः सोऽभयदेवसूरिरभवत्तेभ्यः प्रसिद्धो भुवि ॥९॥ तच्छिष्यलवप्रायैरगीतार्थैरपि शिष्टजनतुष्ट्यै । श्रीहेमचन्द्रसूरिभिरियमनुरचिता शतकवृत्तिः ॥१०॥ भा० सिविद्धमाणगणहरसीसेहि विहारुगेहि सुहबोहं । एयं सिरिचक्केसरसूरिहिं सयगगुरुभासं ॥१११९॥
गुणहरगुणधरनामगनिययविणेयस्स वयणओ इयं । सुयणे सुणंतु जाणंतु बुहजणा तह विसोहंतु ॥११२०॥ सत्तनवरुद्दमियवच्छरम्मि विक्कमनिवाउ वट्टते । कत्तियचउमासदिणे गोल्लविसयविसेसणे नयरे ॥११२१॥
३३८

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376