Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
बन्धशतक
गा.-९६
प्रकरणम्
सर्वा कार्या । हास्यादिषट्कस्य तु ये ये सम्यग्दृष्टयोऽविरताद्यपूर्वकरणान्तानां मध्ये तद्बन्धकास्ते ते उत्कृष्टयोगे वर्तमाना उत्कृष्टं प्रदेशबन्धमभिनिवर्त्तयन्ति । मिथ्यात्वभागो लभ्यत इति सम्यग्दृष्टिग्रहणम् । तीर्थकरनाम्नोऽप्यविरताद्यपूर्वकरणान्तः सम्यग्दृष्टिमूलप्रकृतिसप्तविधबन्धको, नाम्नस्तु भूयस्कारादिचिन्तावसरे दर्शितस्वरूपां देवगतिप्रायोग्यां तीर्थंकरनामसहितामेकोनत्रिंशतमुत्तरप्रकृतीर्बन्धन्नुत्कृष्टयोगे वर्तमान उत्कृष्टं प्रदेशबन्धं करोति । मिथ्यादृष्टिरेतन्न बध्नातीति सम्यग्दृष्टिग्रहणम् । तीर्थकरनामसहिताश्च त्रयोविंशत्यादिकाः पूर्वोक्तरूपा नाम्न उत्तरप्रकृतयो न बध्यन्ते । त्रिंशदेकत्रिंशबन्धौ तु पूर्वोक्तनीत्या तीर्थकरनामसहितौ बध्येते, केवलं तत्र भागबाहुल्यादुत्कृष्टप्रदेशबन्धो न लभ्यत इति शेषपरिहारेणैकोनत्रिंशत्प्रकृतिबन्धग्रहणम् । 'अजई बीयकसाए' इत्यादि, अयति:-अविरतसम्यग्दृष्टिद्वितीयानप्रत्याख्यानावरणकषायान्, देशयति: देशविरतिस्तृतीयान् प्रत्याख्यानावरणकषायान्, यतते अनेकार्थत्वाद् बध्नात्युत्कृष्टप्रदेशानिति प्रक्रमाद् गम्यते । भावार्थस्त्विह सर्वोऽपि यथा साद्यादिप्ररूपणायां त्रिंशत्प्रकृतिमध्ये प्रोक्तस्तथा वाच्य इति गाथार्थः ॥१६॥ भा० सत्तरसमाइयाहिं गाहाहिं चउहि संखेवा ॥८८८॥
विग्धं नाणावरणं पणगं दंसणचउक्क सा उच्च । जसकीत्ति सत्तरसणं सुहुमो उक्किट्ठजोगे य ।।८८९॥ वटुंतो उक्कोसं पएसबंधं करेइ मोहाउं । नो बंधड़ तो तेसिं णं लब्भइ तह य सेसस्स ॥८९०॥ अब्बज्झमाणदंसणपणगस्स भागो उ दंसणचउक्के । सेसनामस्स भागो जसकित्तीए हवइ अहिगो ॥८९१॥
२९६

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376