Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
गा.-१०३
बन्धशतकप्रकरणम्
१०४
इत्युक्तम्, अनुभागबन्धाध्यवसायस्थानानि तु सर्वाण्यप्यसङ्ख्येयान्येवोक्तानि, अत एतेभ्यः तेषामनन्तगुणता सिद्धैवेति ॥१०३॥
'अविभागे'त्यादि 'इह क्षीरनिम्बरसाद्यधिश्रणैरिवानुभागबन्धाध्यवसायस्थानैः तन्दुलेष्विव कर्मपुद्गलेषु रसो जन्यते, सचैकस्यापि परमाणोः सम्बन्धी केवलिप्रज्ञयाच्छिद्यमानः सर्वजीवानामनन्तगुणानविभागपलिच्छेदान् प्रयच्छति । यस्माद्भागादतिसूक्ष्मतयाऽन्यो भागो नोत्तिष्ठति, सोऽविभागपलिच्छेद उच्यते । एवंभूतस्यानुभागस्याविभागाः पलिच्छेदाः सर्वकर्मस्कन्धेषु प्रतिपरमाणु सर्वजीवानन्तगुणाः प्राप्यन्ते । तदुक्तम्
गहणसमयम्मि जीवो उप्पाएइ उ गुणे सप्पच्चयओ । सव्वजियाणंतगुणे कम्मपएसेसु सव्वेसु ॥१॥ गुणशब्देनेहाविभागपलिच्छेदा उच्यन्ते, शेषं सुगमम् । कर्मप्रदेशाः पुनः प्रतिस्कन्धं सर्वेऽपि सिद्धानामप्यनन्तभाग एव वर्त्तन्ते । अतस्तेभ्योऽप्यविभागलिच्छेदा अनन्तगुणाः सिद्धाः । नन्वेतदल्पबहुत्वं किं त्वया स्वत एवोत्प्रेक्षितमथान्येन केनचित्कथितमित्याह- 'सुयपवरो' इत्यादि, दृष्टीनां समस्तदर्शनानां वादो विचारो यत्र स दृष्टिवादः, श्रुतं-द्वादशाङ्गम्, | तन्मध्येऽनेकातिशयसम्पन्नत्वेन प्रवर:-प्रधानः, स चासौ दृष्टिवादश्च श्रुतप्रवरदृष्टिवादः तस्मिन् श्रुतप्रवरदृष्टिवादे, विशिष्टमतयःतीर्थकरगणधराः, परिकथयन्त्येतत्, न पुनः मया स्वयमुत्प्रेक्षितमिति ॥१०४॥
१. 'णियपरिणामेण जणइ रसाणू (निजपरिणामेन जनयति रसाणून्) इति सि. । २. ग्रहणसमये जीव उत्पादयति तु गुणान् स्वप्रत्ययतः । सर्वजीवानन्तगुणान् कर्मप्रदेशेषु सर्वेषु ॥१॥ ३. 'एव विवक्षि' सि.
३२८

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376