Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
बन्धशतक प्रकरणम्
गहणसमयम्मि जीवो उप्पाएइ उ गुणे सपच्चयओ । सव्वजियानंतगुणे कम्मपएसेसु सव्वेसु ॥१०९४॥ कम्माण पसा पुण सिद्धाण विणंतयम्मि भागम्मि । सव्वे वि हु वट्टंते अओ उ कम्मपएसाणं ॥ १०९५॥ अविभागपलिच्छेयाणंतगुणा हुंति इई सिद्धमिणं । एत्तो अप्पबहुत्तं गंथे जत्थत्थि तं आह ||१०९६ ॥ सुयपवरदिट्टिवाए गाहोत्तरद्वेण तत्थ सुयपवरं । उत्तमसुत्तं जं किर दिट्ठीवायाभिहं अंगं ॥ १०९७॥ तम्मि विसिमईया जिणगणहरपभिइया परिकर्हति । इय सेढिअसंखाईगाहाचउगंपि वक्खायं ॥ १०९८ ॥ तव्वक्खाणे य समत्थिओ उ एसो पएसबंधी त्ति । तस्स समीत्तीए गयं बंधविहाणाभिहं दारं ॥ १०९९॥ तब्भणणा उवओगा जोगविहीपभिइदारगाहदुगं । गंथारंभावसरे जं भणियं तंपि वक्खायं ॥ ११०० ॥ एत्तो तिन्नपइन्नो पकरणकारो इमस्स गंथस्स आहुवसंहरणत्थं एसो बंध गाहाहिं ॥११०१ ॥
व्याख्यातं प्रस्तुतगाथाचतुष्टयम् । तद्व्याख्याने च समाप्तः प्रदेशबन्धः, तत्समाप्तौ च भणितं बन्धविधानद्वारम्, तद्भणनेनैव | समाप्तं ग्रन्थप्रारम्भे यत्प्रतिज्ञातं 'उवयोगाजोगविहि' इत्यादि द्वारगाथाद्वयमिति । साम्प्रतं निष्प्रत्यवायनिस्तीर्णस्वप्रतिज्ञो ग्रन्थकार उपसंहरन्नाह
गा.-१०३
१०४
३३२

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376