Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
A
गा.-१००
बन्धशतकप्रकरणम् ।
ईसि अहमज्झिमेणावी'ति गाथादलविवरणे पूर्वमुक्तं तथा द्रष्टव्यम् । तदेवमेतैः कषायजनिताध्यवसायस्थानैर्जन्यत्वात्कर्मणः स्थितिः कषायप्रत्ययात् सिद्धाः । तेषामेव कषायाणां सम्बन्धि यद्दलिकमुदयप्राप्तं तत्र यदनुभागस्थानकमुदेति, तेन जीवस्य योऽध्यवसायो जन्यते, यद्वशेन बध्यमानकर्मणामनुभागो निष्पद्यते । तथा ह्यनुभागस्यैकपरमाणुगतभागादिका स्पर्द्धकावसाना प्ररूपणा यथाऽनिवृत्तिबादरगुणस्थाने कृता, तथा द्रष्टव्या । तेषां चानुभागस्पर्द्धकानां सिद्धानन्तभागवर्तिनामभव्येभ्योऽनन्तगुणानां समुदाय: प्रथममनुभागस्थानकं भवति, अन्येषु त्वधिकरसेषु स्कन्धेषु तेनैव क्रमेण द्वितीयं तावत्प्रमाणमेवानुभागस्थानकमुत्तिष्ठति । अन्येषु त्वधिकरसेषु स्कन्धेषु तेनैव क्रमेण तृतीयमनुभागस्थानकमुत्तिष्ठतीत्येवं सर्वेष्वपि कषायकर्मस्कन्धेष्वसङ्ख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागस्थानानि भवन्ति । ज्ञानावरणादिसमस्तकर्मस्कन्धेष्वप्येतावन्त्येवामूनि भवन्ति । परं तावदिह कषाया एव कारणत्वेन विचारयितुं प्रक्रान्ता । तत्र जघन्यानुभागस्थानानि उत्कृष्टतश्चतुर: समयान् यावदुदये समागच्छन्ति । मध्यमानि तु कानिचित् त्रीनपराणि चतुरोऽन्यानि पञ्चाऽन्यानि षडपराणि सप्ताऽन्यानि त्वष्टौ समयान् यावदुत्कृष्टत उदये समागच्छन्ति । उत्कृष्टानुभागस्थानानि तूत्कृष्टतो द्वौ समयौ यावदुदये समागच्छन्ति । ततः परं सर्वत्राऽन्यत्परावर्त्तते । जघन्यतस्तु सर्वाण्यपि समयस्थितान्येव भवन्ति, अतस्तजन्यो जघन्यमध्यमोत्कृष्टभेदभिन्नोऽध्यवसायोऽप्येतावत्कालस्थितिक एव भवति । तेन च जघन्यादिभेदेनाध्यवसायवैचित्र्येण बध्यमानकर्मानुभागो जघन्यादिभेदविचित्रो जन्यते । अतः कषायानुभागजनिताध्यवसायवैचित्र्यनिर्वय॑त्वात् कर्मणामनुभागः कषायप्रत्ययः सिद्धः । मिथ्यात्वाविरतिकारणद्वयाभावेऽपि हि
३१६
AAA

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376