Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 340
________________ गा.-१०१ बन्धशतकप्रकरणम् १०२ अणुभागपलिच्छेया एवं एयाण सत्तठाणाण । कारणकज्जविभागो जह होइ तहा निसामेह ॥१०५४॥ तत्थ किर जोगठाणाणि कारणं पयडिओ पएसा । तक्कजं तह ठिइबंधज्झवसायस्स ठाणाणि ॥१०५५॥ हुंतीह कारणं तह ठिईविसेसा उ तस्स कज्जंति । अणुभागज्झवसायट्ठाणाणि य कारणं हंति ॥१०५६॥ अणुभागो तक्कज्जं ई सत्तन्हं तु इह पयत्थाणं । अन्नोन्नं अप्पबहुत्तवित्तणत्थं इमं आह ॥१०५७॥ तदेवमत्र योगस्थानानि कारणम्, प्रकृतिप्रदेशाश्च तत्कार्यमित्युक्तम् । तथा स्थितिबन्धाध्यवसायस्थानानि कारणम्, स्थितिविशेषाश्च तत्कार्यम् । अनुभागबन्धस्थानानि कारणम्, अनुभागश्च तत्कार्यमित्यप्युक्तम् । अत एतेषां सप्तानामपि पदार्थानां परस्परमल्पबहुत्वं चिन्तयन्नाह सेढिअसंखेज्जइ जोगट्ठाणाणि हुंति सव्वाई। तेसिमसंखेज्जगुणो पयडीणं संगहो सव्वो ॥१०१॥ तासिमसंखेज्जगुणा ठिईविसेसा हवंति नायव्वा । ठिइबंधज्झवसाणाणि असंखगुणाणि एत्ताओ ॥१०२॥ ३२४

Loading...

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376