Book Title: Bandhashataka Prakaranam
Author(s): Vairagyarativijay, Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 319
________________ गा.-९७ बन्धशतकप्रकरणम् तेयगकम्मगवन्नाइचउअगुरुलहुवघायपरघायं । ऊसासं तसबायरपज्जं पत्तेयथिरअथिरं ॥९३०॥ सुभजुयलअजसनिमिणं एयाओ पंचवीसईपयडी । भोत्तुं सेसिगचत्ता पयडीओ सम्मदिट्ठिस्स ॥९३१॥ मा गच्छंती बंधे काओ वि सासायणो पुण बंधे । नवरं तत्थुक्कोसो जोगो नो लब्भई तेणं ॥९३२॥ इगचत्तालीसाए पयडीणं मिच्छदिट्ठिओ जीवो । मूलपयडीण नामस्सुत्तरपयडीण जह जोगं ॥९३३॥ अप्पयरबंधगो उक्कसंमि जोगंमि वट्टमाणो उ । उक्कसबंधं पकर जाओ भणियस्स रूवाओ ॥९३४॥ पणवीसइ पगडीओ सम्मद्दिट्ठिस्स हुंति बंधम्मि । तासु वि मज्झे उरालयतेयकम्मइगपयडीओ ॥९३५॥ वन्नाइचउअगुरुलहुउवघायं बायरं च पत्तेयं । अथिरासुभाऽजसं पि य निमेणपन्नरसपयडीणं ॥९३६॥ अप्पज्जेगिदिजोग्गनामस्स तिवीसईहि पयडीहिं । निष्फन्नो जो पुव्वं भणिओ बंधो उ तेणेव ॥९३७॥ बज्झमाणेणं समगं पाविज्जइ उक्कसो इहं बंधो । उवरिमगेसुं पणवीसपभिइबंधेसु भागाणं ॥९३८॥ बाहुल्लत्ता नो लब्भई उ तह सेसगाण एयाण । मणुदुगपणिदिजाईओरालिअंगुवंगं च ॥९३९॥ परघूसासतसं पि य थिरपज्जंसुभा जसं ] च इयदसगं । जह जोगं पज्जत्तेगिदिय अपज्जत्तयतसाणं ॥९४०॥ ३०३

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376