Book Title: Avidyavichar
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

View full book text
Previous | Next

Page 141
________________ ૧૨૬ શાંકર વેઠાન્તમાં અવિદ્યાવિયાર १८. ... पाण्डित्यविशिष्टदेवदत्तस्य केवलदेवदत्तात् अन्यत्वेन तत्पूर्वं तत्प्रागभावोऽस् । अद्वैतदीपिकाविवरण, द्वि.प., पृ. १९६ . विशिष्टस्यानन्यत्वाच्च । अद्वैतदीपिका, द्वि. प., पृ. ११६ ... . तत् किं नित्यमनित्यं वा ? नाद्यः, विशेषणाद्यभावेऽपि तत्प्रसङ्गात्। न द्वितीयः तदुपादानानिरूपणात्, न च विशेषणादिकमेव तदुपादानमिति वाच्यम् गुणादीनामपि तदापत्तेः । अद्वैतदीपिकाविवरण, द्वि. प., पृ. १९६ २०. विशिष्टस्यापि विशेषणादिभेदविशिष्टत्वेन तदनवस्थाप्रसङ्गाच्चेति भावः ।... पण्डितो भविष्यतीति बुद्धिशब्दप्रयोगयोर्विशेषणस्यैव भविष्यत्ताविषयो न विशेष्यस्य ... । अद्वैतदीपिकाविवरण,.. द्वि. प., पृ. ११६ १९. न च तत्र पाण्डित्यमात्रस्यैव भविष्यत्ता न तु देवदत्तस्येति वाच्यम् । पण्डितदेवदत्तस्यैव भविष्यत्तान्वयानुभवात् । शब्दप्रयोगेऽपि देवदत्त इति प्रथमया सप्तम्यर्थो लक्षणीयः पण्डितशब्दस्य च धर्मपरत्वं लिङ्गव्यत्ययश्चेति बहुकल्पनाप्रसङ्गात् । अद्वैतदीपिका, .प., पृ. १.१६ २२. देवदत्तस्थितिकाले देवदत्ताभावाभावात् त्वन्मतेऽपि कथं तदा विशिष्टासत्त्वम् ? अद्वैतदीपिकाविवरण, द्वि. प., पृ. १९६ २३. पण्डितत्वविशिष्टदेवदत्तात्यन्ताभावश्च प्रागप्यस्तीति न विद्यमानस्य प्रागसत्त्वविरोधः । अद्वैतदीपिका, द्वि.प., पृ. १९६ विशेषणाभावप्रयुक्तविशिष्टाभावस्य तदापि सत्त्वात् इत्यर्थः । अद्वैतदीपिकाविवरण, द्वि.प., पृ. २१. ११६-११७ २४. ननु प्रागभावाभावे कालस्य प्राक्त्वमेवानुपपन्नम् प्रागभावावच्छिन्नकालस्यैव प्राक्कालत्वात् । अद्वैतदीपिकाविवरण, द्वि.प., पृ. ११७ २५. प्राक्त्वं च कालस्य प्रतियोगितद्ध्वंसानाधारत्वमिति न तदर्थमपि प्रागभावः । अद्वैतदीपिका, द्वि. प., पृ. ११७ २६. न च कार्यत्वमेव प्रागभावं विना न निर्वहतीति वाच्यम् । अद्वैतदीपिका, द्वि.प., पृ. ११७ घटादीनां प्रागभावप्रतियोगित्वाभावे आत्मंवत् कार्यत्वमेव न स्यात् । अद्वैतदीपिकाविवरण, द्वि.प., पृ.११७ २७. घटादीनां स्वरूपविशेषेण प्रागभावप्रतियोगित्ववत् कार्यत्वस्यापि साध्यत्वलक्षणस्य तत एवोपपत्तेः । असत्कार्यवादिनः कार्यासत्त्वमात्रस्यैव तत्रापेक्षितत्वात् । एतेन प्रागभावाप्रतियोगिनः कार्यत्वे आत्मनोऽपि कार्यत्वापत्तिरिति प्रत्युक्तम् । येन स्वरूपविशेषेणात्मा न प्रागभावप्रतियोगी तेनैवाकार्यमिति वक्तुं शक्यत्वात् । अद्वैतदीपिका, द्वि. प., पृ. ११७-११८ २८. न चैवमुत्पन्नस्य पुनरुत्पत्तिप्रसङ्गः । अद्वैतदीपिका, द्वि. प., पृ. १९८ ... तद्धेतोर्दण्डादेः सत्त्वात् । अद्वैतदीपिका, प्र. प., पृ. १३४. प्रागभावस्याकारणत्वे प्रतियोग्युत्पत्तिसमये सामग्रीसत्त्वेनोत्पन्नस्य पुनरुत्पत्तिः । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३४. २९. प्रतियोग्युत्पत्तिकाले प्रागभावस्यापि सत्त्वात् पुनरुत्पत्तिप्रसङ्गस्य तन्मतेऽपि समत्वात् । अद्वैतदीपिकाविवरण, प्र. प., पृ. १३४

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234