Book Title: Avidyavichar
Author(s): Nagin J Shah
Publisher: Sanskrit Sanskriti Granthmala

View full book text
Previous | Next

Page 192
________________ ભાવરૂપ અજ્ઞાનનું સાધક ત્રીજા પ્રકારનું સાક્ષિપ્રત્યક્ષ 33. ननु ज्ञानविरोधित्वादेस्तदाननुभवेन ‘नावेदिषम्' इति तेनाकारेण कथं परामर्शः ? अद्वैतसिद्धि, पृ.५५८ . न्यायामृत, पृ. ३१२ ३४. न द्रष्टद्यन्तःकरणतादात्म्येनाहमुल्लेखस्येव ज्ञानविरोधित्वादेरपि तदैवानुभूयमानत्वेन तदंशे परामर्शत्वानभ्युपगमात्, सुषुप्तिकालीनस्य द्रष्टुरेव परामृष्टत्वात् । अद्वैतसिद्धि, पृ. ५५८ उ4. अहङ्काराभावाच्च नैका विशिष्टवृत्तिरिति । सिद्धान्तबिन्दु, राजेन्द्रनाथ घोष सं, पृ. ६२४ 39. वस्तुतस्तु ज्ञानत्वसविषयकत्वाभ्यां रूपाभ्यामेव ज्ञानस्येव ज्ञानविरोधित्व-सविषयकत्वाभ्यामेवा ज्ञानस्यानुभवः, तस्येव तस्यापि सविकल्पकैकवेद्यत्वात् । तथा च तदन्यप्रकारकज्ञानस्यैव सुषुप्तावभावनियमात् तादृशज्ञानं प्रत्येवाहङ्कारस्य हेतुता । विस्तारेण चेदं बिन्दुटीकायामुक्तम् । लघुचन्द्रिका, पृ. ५५८ ३७. न्यायरत्नावली, राजेन्द्रनाथ घोष सं., पृ. ६२६ ३८. नन्वज्ञानवृत्तिप्रतिबिम्बितचैतन्यरूपस्याज्ञानानुभवस्य जाग्रत्यपि विद्यमानत्वात् कथमज्ञान. स्मरणम् ? न हि. धारावाहिकेषु अनुभवेषु तुल्यसामग्रीकेषु स्मरणव्यवहारः, तथा च धारावाहिकोऽज्ञानानुभव इति वक्तव्यम्, न तु परामर्श इति । अद्वैतसिद्धि, पृ. ५५८ ३८. सत्यम्, सुषुप्त्याख्यायास्तामस्या अज्ञानवृत्ते शे जाग्रति तद्विशिष्टाज्ञानस्य साक्षिणाऽनुभूय- मानत्वाभावेन संस्कारजन्याविद्यावृत्त्यैव सुषुप्तिविशिष्टाज्ञानभानात् परामर्शत्वोपपत्तेः। अद्वैतसिद्धि, पृ.५५८ ४०. वेदान्तपरिभाषा, पृ. २० ४१. केवलाज्ञानांशे तु तुल्यसामग्रीकत्वात् धारावाहिकत्वमेव। अद्वैतसिद्धि, पृ. ५५८ ४२. अद्वैतसिद्धि, पृ. ५५८ । लघुचन्द्रिका, पृ. ५५८ ४३. अत एव कार्योपाधिविनाशसंस्कृतमज्ञानमात्रमेव प्रलयोपमं सुषुप्तिरित्यभिप्रेत्य वार्तिककारपादैः .: सौषुप्ताज्ञानस्मरणमपाकृतम् । तथा चोक्तम् न सुषुप्तिगविज्ञानं ... विकल्पस्तेन स स्मृतः ॥ बृहदारण्यकभाष्यवार्तिक, १.४.३००-३०१] इत्याद्यव्याकृतप्रक्रियायाम् [बृहदारण्यकोपनिषद् १.४.७] । अद्वैतसिद्धि, पृ. ५५८ ४४. बृहदारण्यकभाष्यवार्तिक, १.४.३०० । अद्वैतसिद्धि, पृ. ५५८ ____४. :.. प्रत्यक् अज्ञानोपहितचित्। ... विकल्प: न तु स्मृतिरूपनिर्विकल्पः। सः नावेदिषमिति प्रत्ययः . विकल्पतां घटयति । यस्तस्य प्रत्ययस्य स्वार्थदेशःस्वार्थाधिकरणकः। परार्थोऽर्थः विषयः अज्ञाने अज्ञानभिन्नो ज्ञानविरोधित्वादिरूपो विषय इति यावत् । लघुचन्द्रिका, पृ. ५५८ ४१. इत्याद्यव्याकृतप्रक्रियायाम् । अद्वैतसिद्धि, पृ. ५५८ ४७. विवरणकारैस्तु अभावप्रत्ययालम्बना वृत्तिनिद्रा' इति योगसूत्रानुसारेण तमोगुणात्मकावरण मात्रालम्बना काचिद्वृत्तिः सुषुप्तिरित्यभिप्रेत्य ... । अद्वैतसिद्धि, पृ. ५५८-५५९ ...उद्रिक्ततमोगुणः आलम्बनं विषयो यस्याः सा तथा प्रतीयते प्राप्यते कार्यमनेनेति व्युत्पत्तेः प्रत्ययपदस्य कारणार्थकत्वात् । तमोगुणस्योद्रेके सति सत्त्वगुणपरिणामरूपा सुषुप्तिरूपा वृत्तिः, न तु

Loading...

Page Navigation
1 ... 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234