Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
अनुसन्धान ५२
नः । कल्पान्तकालपवनेन उद्धतानि क(ल्पान्तकालपवनोद्ध)तानि । नक्राणां चक्राणि नक्रचक्राणि । कल्पान्तकाल-पवनोद्धतानि नक्रचक्राणि यत्र स क(ल्पान्तकालपवनोद्धतनक्रच)क्रः, तम् ॥४॥ सोऽहं तथापि तव भक्तिवशान्मुनीश !
कर्तुं स्तवं विगतशक्तिरपि प्रवृत्तः । प्रीत्याऽऽत्मवीर्यमविचार्य मृगो मृगेन्द्र
नाभ्येति किं निजशिशोः परिपालनार्थम् ॥५॥ सोहं० ॥ हे मुनीश ! सः अहं, तथापि तव स्तवं कर्तुं प्रवृत्तोऽस्मि । मुनीनां ईशो मुनीशः, तस्य सं० । अहं कीदृशोऽपि?, विगतशक्तिरपि । विशेषेण गता शक्तिर्यस्य स विगतशक्तिः । स्तवं कर्तुं कस्मात् प्रवृत्तोऽस्मि?, भक्तिवशात् । भक्तेर्वशो भक्तिवशः, तस्माद् भ(क्तिवशात्) । अत्र दृष्टान्तमाह-मृगः किं मृगेन्द्रं न अभ्येति?, अपि तु आगच्छत्येव। मृगाणां इन्द्रो मृगेन्द्रः, तम्। किमर्थं ?, परिपालनायरक्षणाय । परिपालनाय इति परिपालनार्थम् । कस्य? निजशिशोः। निजस्य शिशुः निजशिशुः, तस्य । किं कृत्वा?, अविचार्य । किं कर्मतापन्नम् ?, आत्मवीर्यम्निजबलमित्यर्थः । आत्मनो वीर्यं आत्मवीर्य, तत् । कया?, प्रीत्या, स्नेहेनेत्यर्थः ॥५॥ अल्पश्रुतं श्रुतवतां परिहासधाम त्वद्भक्तिरेव मुखरीकुरुते बलान्माम् । यत् कोकिलः किल मधौ मधुरं विरौति तच्चारुचूतकलिकानिकरैकहेतुः॥६॥
__अल्प० ॥ हे नाथ ! त्वद्भक्तिरेव मां मुखरीकुरुते इत्यन्वयः । तव भक्ति:-त्वद्भक्तिः । अमुखरं मुखरं कुरुते, वाचालं कुरुते [इ]त्यर्थः । कथं ?, बलात्-हठात् । कं?, माम् । किलक्षणं ?, अल्पश्रुतम् । अल्पानि श्रुतानि यस्य स अ(ल्पश्रुत)स्तम् । किंलक्षणं मां ? परिहासधाम । परिहासस्य धाम प(रिहासधाम)। हास्यास्पदम् । केषां ?, श्रुतवताम् । श्रुतं विद्यते येषां ते श्रुतवन्तस्तेषां श्रुतवतां-दृष्टशास्त्राणामित्यर्थः । अर्थदृढीकरणायाह-किलेति सत्ये । यत्कोकिलः मधौ मधुरं विरौति तत् चारुचूतकलिकानिकरैकहेतुरस्ति। अस्तीति क्रियापदं, किंकर्तृ तत् ?, पिककूजितम् । तत् कथम्भूतं ?, चारुचू (तकलिकानिकरैक)हेतु-रुचिराम्रमञ्जरीसमूहैकहेतु । चारुश्चासौ चूतश्च चारुचूतः,

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146