Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१३४
अनुसन्धान ५२
तरीके वर्तनादिनी कल्पना छे. जुओ - 'अथ कालस्योपकारः कः ?' (भाष्य ५/२२) 'संश्च कालोऽभिमतः, स किमुप-कारः?' (सिद्धसेनीयटीका ५/२२) स्पष्ट छे के कालद्रव्यना स्वीकार पछी तेना उपकारनी चर्चा छे. ★ नंबर (८)ना सन्दर्भमां
ओक अवयवना नाशे आखा अवयवीनो नाश शा माटे न मनाय ? अवयवनाश = पर्यायभेद. अने पर्यायभेदे तेनाथी कथंचिद अभिन्न द्रव्य पण भिन्न मानी ज शकायने ? लोकव्यवहार भले ओम न गणतो होय, पण प्रामाणिकदृष्टि शुं कहे छे ते जोवू जोइओ. अने अेक तन्तु छूटो पडे ओटले आखो पट नवो उत्पन्न थाय छे एवं नैयायिको पण क्यां नथी मानता ?
आ सिवाय, 'अलोकाकाशमां वर्तना नथी होती' आवू पहेली विचारणामां करेलुं विधान, श्री नगीनभाईले दर्शाव्युं तेम, खरेखर अयुक्त समजवानुं छे. मने पण त्यारबाद तेमना कथननी पुष्टि करे तेवां वचनो श्रीसिद्धसेनगणिनी टीकामां सांपड्यां. “अथ ये व्याचक्षते-व्ययोत्पादौ न स्वतः व्योम्नः, किन्तु परप्रत्ययाज्जायेते, अवगाहकसन्निधानासन्निधानायत्तावुत्पादव्ययाविति, तेषां कथमालोकाकाशे ? अवगाहकाभावाद्, अर्धवैशसं च सतो लक्षणं स्याद्, व्यापि चेष्यते स्थित्युत्पादव्ययत्रयमिति ? अत्रोच्यते - य एवं महात्मानस्तर्कयन्ति स्वबुद्धिबलेन पदार्थस्वरूपं तेऽत्र निपुणतरमनुयोक्तव्या:-कथमेतत् ? वयं तु विस्त्रसापरिणामेन सर्ववस्तूनामुत्पादादित्रयमिच्छामः, प्रयोगपरिणत्या च जीवपुद्गलानाम्। इत्थं तावदस्मदर्शनमविरुद्धसिद्धान्तसद्भावम्, अस्मदुक्तार्थानुगुणमेव च भाष्यकारेणाऽप्युच्यते । (पृ. ३३०)
_ 'अन्य द्रव्योना पर्यायोने ज काल मानवो योग्य छ' - आवा श्रीनगीनभाईना कथननी साथे से पण नोंधळू जोइ के श्वेताम्बर आचार्योनी बहुमती द्रव्यपर्यायोथी अतिरिक्त काल स्वीकारवाना पक्षमा नथी ज. आ विषयमां हजी विशेष ऊंडा ऊहापोहने पूरतो अवकाश छे. पण्डित सुखलालजीओ आ मुद्दे केटलुक चिन्तन कर्यु छे. उपा. श्री यशोविजयजी महाराजे द्रव्यगुणपर्यायना रास विगेरे ग्रन्थोमां आ विशे चर्चा करी छे. आ अने आवा बधा सन्दर्भोने आधारे षड्दर्शनसमुच्चयगत प्रतिपादनने वधु ऊंडाणथी विचारवानी जरूर छे तेवू समजाय छे. यशावकाश आ मुद्दे ऊहापोह आगळ वधारवानी धारणा छे. विद्वज्जनोनुं चिन्तनात्मक मार्गदर्शन मळी रहेशे तेवी श्रद्धा छे.

Page Navigation
1 ... 143 144 145 146