Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 20
________________ सप्टेम्बर २०१० नि(धूम)वर्त्तिः । धूमो द्वेषः, वर्त्तिः कामदशा, ताभ्यां रहिते(त इ)त्यर्थः । पुनः कथम्भूतः ?, अपवर्जिततैलपूरः । [तैल]स्य पूरः तैलपूरः, अपवर्जितस्तैलपूरो येन सः०। त्यक्तस्नेहप्रकरः । अन्यच्च त्वं कृत्स्नं इदं जगत्त्रयं प्रकटीकरोषि । अप्रकटं प्रकटं करोषि प्र(कटीकरोषि) । अन्यच्च-त्वं जातु-कदाचित् मरुतां न गम्यः-न वशोऽसीति शेषः । मरुतां कथम्भूतानां ?, चलि[ताचलानाम्] । चलिता अचला यैस्ते च(लिताच)लास्तेषाम् ॥१६॥ नास्तं कदाचिदुपयासि न राहुगम्यः स्पष्टीकरोषि सहसा युगपज्जगन्ति । नाम्भोधरोदरनिरुद्धमहाप्रभावः सूर्यातिशायिमहिमाऽसि मुनीन्द्र ! लोके ॥१७॥ ___ नास्तं० ॥ हे मुनीन्द्र ! त्वं लोके सूर्यातिशायिमहिमा असि । सूर्यादतिशायी महिमा यस्य सः । यतः- कदाचिद् अस्तं न उपयासि । च राहुगम्यः न असि । राहुणा गम्य: रा(हुगम्यः) । तथा त्वं सहसा युगपदेव जगन्ति स्पष्टीकरोषि । अस्पष्टं स्पष्टं करोषि स्प(ष्टीकरोषि) । तथा त्वं अम्भोधरोदरनिरुद्धमहाप्रभावः न असि । अम्भोधरा मेघाः, तस्य(तेषां)? कुक्षिः, तेनाऽपहतो महान् प्रभावो यस्य सः ०। अम्भो धरन्तीति अम्भोधराः । अम्भोधराणामुदरं अ(म्भोधरोदरं) । महांश्चासौ प्रभावश्च म(हाप्रभावः) । अम्भोधरोदरे निरुद्धो महाप्रभावो यस्य सः अम्भो(धरोदरनिरुद्धमहाप्रभा)वः ॥१७॥ नित्योदयं दलितमोहमहान्धकारं गम्यं न राहुवदनस्य न वारिदानाम् । विभ्राजते तव मुखाब्जमनल्पकान्ति विद्योतयज्जगदपूर्वशशाङ्कबिम्बम्॥१८॥ नित्यो० ॥ हे जिनेन्द्र ! तव मुखाब्जं विभ्राजते । मुखमेव अब्जं मुखाब्जम् । मुखाब्जं किंविशिष्टं ?, अपूर्वशशाङ्कबिम्बम् । शशोऽङ्के यस्य स शशाङ्कः । शशाङ्कस्य बिम्बं शशाङ्कबिम्बम् । अपूर्वं च तत् शशाङ्कबिम्बं च अ(पूर्वशशाङ्क) बिम्बम् । किविशिष्टं मुखाब्जं ?, नित्योदयम् । नित्यं उदयो यस्य तत् । पुनः किविशिष्टं ?, दलितमोहमहान्धकारम् । महच्च तदन्धकारं च महान्धकारम् । मोह एव महान्धकारं मोह(महान्धकार) । दलितं मोहमहान्धकारं येन तत् द(दलितमोहमहान्धकारम्) । पुनः कथम्भूतं, गम्यं-वशंकरं न । कस्य ? राहुवदनस्य । राहोर्वदनं राहुवदनं तस्य । पुनः वारिदानां न गम्यम् । वारि ददतीति वारिदास्तेषां वारिदानाम् । पुनः किम्भूतं ?, अनल्पकान्ति । अनल्पा कान्तिर्यस्य तत् । मुखाब्जं किं कुर्वत् ?, विद्योतयत् - प्रकाशयत् ।

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146