Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
सप्टेम्बर २०१०
................. तयोगिवारं, गर्जद्गिरं प्राप्तदशावतारं । प्रतापसंतजितनव्यसूर, धाराधराभं दितपापचौरं ॥४॥ नम्रानेकवि...........
....... लीलाधरं । श्रीशं सद्गुणराजिनिर्जित विधात्रीशानविश्वंभरं । जिह्वाकोट्यनुदीर्घमाणमहसं लोकाग्रतामां..............
....... मिरं देवेशदत्तादरं ॥५॥ रागविषापहगरुडोद्गारं, जंगमनिर्जराण्यनुकारं । सूक्तसमर्पितजनताधारं, ........................ ॥६॥ सूतोपमं दृषर-स्यकृतोपकारं, रिष्टापवर्जितमुखकृतपुण्यपूरं । चंद्राननं गुरुमनंतमपास्त वि...., कव्यादि...सुहितंविदारं ॥७॥ वर्णितसूक्ष्मनिगोदविचारं, तिग्ममहत्तपसंविदुदारं । भिक्षुपति प्रथम व्र....रं नु, ................ ताव्यवहारं ॥८॥ तत्त्वरुचि निर्वृतिभर्तारं, भक्तपंचजन सुखकर्तारं, नयमणि पारावारं । सा....ज्ञात....भाण्डा........ जित कमठ विकारं, स्थिरमद्यपंकासारं ॥९॥ सत्पुण्यपण्यविपणिसकलंकितारं, जीर्णस्फुट............ लसद्विहारं । नोद् घंकृताखिलजगत्कलुषापहारं, धात्रीधवप्रणतपक्वजयुग्मतारं ॥११॥ रत्नत्रयाढ्यं शिववृक्षकी, .............................. णमवाप्ततीरं । श्वः शंखकुंदरजनीपतिहारहीर-देवावदातयशसंभुवनैकवीरं ॥१३॥ वंदारुस्त्रिदशेशमौलिविहितोद्यो......
......... मतं सदनेकमंगलगृहं प्रोद्भूतपुण्यांकुरं । सारांगं धरणेन्द्रपूजितपदं नीरागता तु ....रं, रथ्यांदायकभात्प्ररूपमजितं यो ................ ॥१४॥ प्रणमाम्यपवर्गकजभ्रमरं, नतनागरलोकततिं विदुरं । मद्-पर्वतशात.... दुरं, तिलकं त्रिजगच्छिरसि प्रवरं ॥१५॥
..............., दिने जगच्चिदिरसेन्दु वर्षे । श्रीपेशले जेसलमेरु कोट्टे, तिरस्कृतस्वगिपुरीमरट्टे ॥१६।।

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146