SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ सप्टेम्बर २०१० ................. तयोगिवारं, गर्जद्गिरं प्राप्तदशावतारं । प्रतापसंतजितनव्यसूर, धाराधराभं दितपापचौरं ॥४॥ नम्रानेकवि........... ....... लीलाधरं । श्रीशं सद्गुणराजिनिर्जित विधात्रीशानविश्वंभरं । जिह्वाकोट्यनुदीर्घमाणमहसं लोकाग्रतामां.............. ....... मिरं देवेशदत्तादरं ॥५॥ रागविषापहगरुडोद्गारं, जंगमनिर्जराण्यनुकारं । सूक्तसमर्पितजनताधारं, ........................ ॥६॥ सूतोपमं दृषर-स्यकृतोपकारं, रिष्टापवर्जितमुखकृतपुण्यपूरं । चंद्राननं गुरुमनंतमपास्त वि...., कव्यादि...सुहितंविदारं ॥७॥ वर्णितसूक्ष्मनिगोदविचारं, तिग्ममहत्तपसंविदुदारं । भिक्षुपति प्रथम व्र....रं नु, ................ ताव्यवहारं ॥८॥ तत्त्वरुचि निर्वृतिभर्तारं, भक्तपंचजन सुखकर्तारं, नयमणि पारावारं । सा....ज्ञात....भाण्डा........ जित कमठ विकारं, स्थिरमद्यपंकासारं ॥९॥ सत्पुण्यपण्यविपणिसकलंकितारं, जीर्णस्फुट............ लसद्विहारं । नोद् घंकृताखिलजगत्कलुषापहारं, धात्रीधवप्रणतपक्वजयुग्मतारं ॥११॥ रत्नत्रयाढ्यं शिववृक्षकी, .............................. णमवाप्ततीरं । श्वः शंखकुंदरजनीपतिहारहीर-देवावदातयशसंभुवनैकवीरं ॥१३॥ वंदारुस्त्रिदशेशमौलिविहितोद्यो...... ......... मतं सदनेकमंगलगृहं प्रोद्भूतपुण्यांकुरं । सारांगं धरणेन्द्रपूजितपदं नीरागता तु ....रं, रथ्यांदायकभात्प्ररूपमजितं यो ................ ॥१४॥ प्रणमाम्यपवर्गकजभ्रमरं, नतनागरलोकततिं विदुरं । मद्-पर्वतशात.... दुरं, तिलकं त्रिजगच्छिरसि प्रवरं ॥१५॥ ..............., दिने जगच्चिदिरसेन्दु वर्षे । श्रीपेशले जेसलमेरु कोट्टे, तिरस्कृतस्वगिपुरीमरट्टे ॥१६।।
SR No.520553
Book TitleAnusandhan 2010 09 SrNo 52
Original Sutra AuthorN/A
AuthorShilchandrasuri
PublisherKalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
Publication Year2010
Total Pages146
LanguageSanskrit, Prakrit
ClassificationMagazine, India_Anusandhan, & India
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy