Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad
View full book text
________________
१०
किं कर्मतापन्नं ?, जगत् ॥१८॥
किं शर्वरीषु शशिनाऽह्नि विवस्वता वा युष्मन्मुखेन्दुदलितेषु तमस्सु नाथ !! निष्पन्नशालिवनशालिनि जीवलोके
॥१९॥
कार्यं कियज्जलधरैर्जलभारनम्रैः ॥१९॥
किं शर्व० || हे नाथ ! शर्वरीषु शशिना वा - अथवा अह्नि विवस्वता वा सूर्येण किं कार्यं भवतीत्यन्वयः, न किमपीत्यर्थः । केषु सत्सु ?, तमस्सु सत्सु । तमस्सु कथम्भूतेषु, युष्मन्मुखेन्दुदलितेषु । मुखमेव इन्दुः मुखेन्दुः । युष्माकं मुखेन्दुः युष्मन्मुखेन्दुः । युष्मन्मुखेन्दुना दलितानि युष्मन्मुखेन्दुदलितानि, तेषु युष्मन्मुखेन्दुदलितेषु । अत्र दृष्टान्तमाह-जीवलोके जलधरैः कियत् कार्यं स्यात्, न किमपीत्यर्थः । जीवलोके कथम्भूते ?, निष्पन्नशालिवनशालिनि । जलधरैः कथम्भूतैः ?, जलभारनम्रैः । शालीनां वनानि शालिवनानि । निष्पन्नानि च तानि शालिवनानि च निष्पन्नशालिवनानि । निःपन्नशालिवनैः शालते - शोभते इत्येवंशीलो निष्पन्नशालिवनशाली, तस्मिन् निष्पन्नशालिवनशालिनि । जलस्य भारः जलभारः । जलभारेण नम्रा जलभारनम्रास्तैः
ज्ञानं यथा त्वयि विभाति कृतावकाशं नैवं तथा हरिहरादिषु नायकेषु ।
तेजः स्फुरन्मणिषु याति यथा महत्त्वं,
अनुसन्धान ५२
नैवं तु काचशकले किरणाकुलेऽपि ॥२०॥
ज्ञानं० ॥ हे नाथ ! यथा त्वयि ज्ञानं विभाति । ज्ञानं किंविशिष्टं ?, कृतावकाशम् । कृतो अवकाशो येन तत् । तथा हरिहरादिषु नायकेषु न एवं विभाति । हरिश्च हरश्च [हरि ] हरौ । हरिहरावादी येषां ते हरिहरादयः । तेषु । दृष्टान्तोऽत्र-यथा स्फुरन्मणिषु तेजः महत्त्वं याति, तु– पुनः काच शकले न एवं महत्त्वं याति । स्फुरन्तश्च ते मणयश्च० तेषु । काचस्य शकलं काचशकलं तस्मिन् ॥२०॥
मन्ये वरं हरिहरादय एव दृष्टा दृष्टेषु हृदयं त्वयि तोषमेति ।

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146