Book Title: Anusandhan 2010 09 SrNo 52
Author(s): Shilchandrasuri
Publisher: Kalikal Sarvagya Shri Hemchandracharya Navam Janmashatabdi Smruti Sanskar Shikshannidhi Ahmedabad

View full book text
Previous | Next

Page 18
________________ सप्टेम्बर २०१० यैः शान्तरागरुचिभिः परमाणुभिस्त्वं निर्मापितस्त्रिभुवनैकललामभूत ! । तावन्त एव खलु तेऽप्यणवः पृथिव्यां यत्ते समानमपरं नहि रूपमस्ति ॥१२॥ यैः शान्त० ॥ हे त्रिभुवनैकललामभूत ।। त्रयाणां भुवनानां समाहारस्त्रिभुवनम् । एकं च तल्ललाम च एकललाम । त्रिभुवने एकललाम त्रिभुवनैकललाम। त्रिभुवनैकललामैव त्रिभुवनैकललामभूतस्तस्य सम्बोधनं हे त्रि(भुवनैकललाम)भूत ! । तेऽपि अणवः पृथिव्यां तावन्त एव वर्तन्ते । ते के?, यैः परमाणुभिस्त्वं निर्मापितः इति क्रियाकारकसण्टङ्कः । परमाणुभिः कथम्भूतैः ?, शान्तरागरुचिभिः । शान्तश्चासौ रागश्च शान्तरागः, शान्तरागस्य रुचिर्येषु ते शान्तरागरुचयः, तैः शान्तरागरुचिभिः । यद्-यस्मात् कारणात् ही( हि) निश्चितं ते-तव समानं अपरं रूपं नास्ति ॥१२॥ वक्त्रं क्व ते सुरनरोरगनेत्रहारि निःशेषनिर्जितजगत्रितयोपमानम् । बिम्बं कलङ्कमलिनं क्व निशाकरस्य यद् वासरे भवति पाण्डुपलाशकल्पम् ॥१३॥ वक्त्रं० ॥ हे नाथ ! ते - तव वक्त्रं क्व वर्तते ? तथा निशाकरस्य बिम्बं क्व वर्तते ?। वक्त्रं कथम्भूतं ?, सुरनरोरगनेत्रहारि । सुराश्च नराश्च उरगाश्च सुरनरोरगाः । सुरनरोरगाणां नेत्राणि सुरनरोरगनेत्राणि । सुरनरोरगनेत्राणि हरन्तीत्येवं शीलं सुरनरोरगनेत्रहारि । पुनः कथम्भूतं ?, निःशेषनिर्जितजगत्त्रितयोपमानम् । जगतां त्रितयं जगत्रितयं, जगत्रितयस्योपमानानि जगत्रितयोपमानानि । निःशेष(षं) निर्जितानि जगत्रितयोपमानानि येन तत् । निशाकरस्य बिम्बं कथम्भूतं ?, कलङ्कमलिनम् । कलङ्केन मलिनं कालङ्कमलि) नम् । यत् चन्द्रबिम्बं वासरे पाण्डुपलाश[क]ल्पं भवति । पाण्डु च तत् पलाशं च पाण्डुपलाशं । पाण्डुपलाशस्य कल्पं जीणा(ण)पक्त(क्व)पाण्डुरवर्णपत्रसदृशं भवतीत्यर्थः ॥१३॥ सम्पूर्णमण्डलशशाङ्ककलाकलाप शुभ्रा गुणास्त्रिभुवनं तव लङ्घयन्ति । ये संश्रितास्त्रिजगदीश्वर ! नाथमेकं कस्तान्निवारयति संचरतो यथेष्टम् ? ॥१४॥

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146