Book Title: Ambad Charitram
Author(s): Muniratnasuri, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 77
________________ अम्बड चरित्रम् आदेशः बुद्धिमान्नम्बडो दृष्ट्वा रक्तकम्बां करेऽकरोत् / तत्स्पृष्ट्वा हरिणीरूपा जाता स्त्री नवयोवना // 14 // लक्ष्मीर्यास्यति गोविन्दे वीरश्रीवीरमन्दिरे / यस्य यत्र भवेत्स्थानं स तत्रैवाश्रयेत्खलु // 15 // अम्बडस्य यदासैव लभ्यास्यात्तमवाप्नुयात् / योगिनः कथमन्यस्य तुम्बिका रङ्कगा यथा // 16 // ____ उक्तश्च-प्राप्तव्यमर्थ लभते मनुष्यो, देवोऽपि तल्लङ्घयितुं न शक्तः। ___ तस्मान्न शोचा(को)न च विस्मयो मे, यदस्मदीयं न हि तत्परेषाम् // 17 // रूपेण मूर्तिमदम्भा-रम्भागर्भसकोमलाम् / सर्वाभरणसम्पूर्णा तां दृष्ट्वा समवणेयत् // 18 // यतः-वक्त्रं पूर्णशशी सुधाऽधरलता दन्ता मणिश्रेणयः, कान्तिः श्रीगमनं गजः परिमलस्ते पारिजातद्रुमः / वाणी कामदुधा कटाक्षलहरी सा कालकूटच्छटा, तत्कि सुन्दरि ! चैतदर्थममरैरामन्थिदुग्धोदधिः / / 16 // || विस्मितः प्राह हे भद्रे ! स्वरूपं वद साऽवदत् / धन्यस्त्वं कर्मणा प्राप्तो यद्वैरं मम वालितम् // 20 // कन्ये ! कस्य सुता नृपस्य चटिता हस्ते कथं योगिनः, कः स्वर्णः पुरुषः सकुण्डलमिति श्रुत्वा शरद्वारिदृग् / सैवं प्राह सगद्गदं गुरुतरं दुक्खं गतं मामकं, भाग्यं मेऽद्य परोपकाररसिक ! प्रस्तावमाकर्णय // 21 // // 73 //

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116