Book Title: Ambad Charitram
Author(s): Muniratnasuri, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala

View full book text
Previous | Next

Page 96
________________ अम्बडचरित्रम् सप्तम आदेश: / / 82 // | उत्पत्तिः सर्वविद्यानां धरणेन्द्रो यथात्मनाम् / मूलं विहाय को मूढः शाखायां विलगत्यहो // 33 // अपरै र्दैवतैः किन्नु पूज्यो विद्याभृतां गुरुः / ध्यातव्यः स च कोऽप्यस्ति यो ध्यायत्येकमानसः // 34 // उक्तश्च-ध्यानमूलं गुरोर्मू त्तिः पूजामूलं गुरोः क्रमः / मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा // 35 // | अन्ये विद्याधराः सर्वे मौनं कृत्वा स्थितास्तदा / नैव दुष्यति यत्पावं तस्य हास्यं समेत्यपि // 36 // तत्र शुभङ्करभ्रात्रा भणितं सौदरेण च / अहं ध्यायामि सोऽप्याशु ध्यानं कत्तु मुपाविशत् // 37 // तेनैव विधिना ध्यातः प्रत्यक्षो धरणोऽभवत् / शिवङ्करस्य नैरुज्यं ययाचे तं शुभङ्करः // 38 // || यस्य वृक्षस्य शाखायां कुरुते गरुडः स्थितम् / कथं तत्र प्रसप्पेन्ति सपोः स्युदंपवर्जिताः // 3 // | न रात्रिरुदिते सूर्ये सागरे न तु रेणवः। विषं नैव सुधापाने ज्ञाने नैव च संशयः // 40 // // येषां शिरसि हे देव ! स्वादृशो भवतीश्वरः / कथं त एव पीड्यन्ते यथा सडुकरी मही // 41 // | प्रसीद धरणाधीश / धराधीशे शिवङ्करे। आधानवेदनात्यागं कुरुष्व त्वं सुखेन च // 42 // तुष्टः सन्तोषितः स्तोत्रैविद्याधरनमस्कृतः। जहार वेदनां तस्य दुष्करं किं सुपर्वणाम् // 43 // // 12 //

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116