Book Title: Ambad Charitram
Author(s): Muniratnasuri, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ अम्बडचरित्रम् सप्तम आदेश: // 112 // | ततो राजा गतस्तस्य चक्र जीवनवृत्तिकाम् / दुर्वलस्य बलं राजा जज्ञे कुरु बकः सुखी // 37 // यत्पुर्यामुज्जयिन्यां सुचरितविजयी विक्रमादित्यराजा, वैतालो यस्य तुष्टः कनकनरमदादिष्टरं पुत्रिकाश्रि / अस्मिन्नारूढ एवं निजशिरसि दधौ पञ्चदण्डातपत्रं, चक्रे वीराधिवीरः क्षितितलमनृणां सोऽस्ति सम्वत्सराङ्कः // 38 // इत्थं गोरखयोगिनी वचनतः सिद्धोऽम्बडः क्षत्रियः, सप्तादेशवराः सुकौतुकभरा भूता न वा भाविनः / द्वात्रिंशन्मितपुत्रिकादिचरितं यद् गद्यपद्यन तत्, चक्रे श्रीमुनिरत्नसूरिविजयी स्तादाच्यमानं बुधैः // 3 // // इत्याचार्यश्रोमुनिरत्नसूरिविरचिते अम्बडचरिते गोरखयोगिनीदत्तसप्तमादेशः सम्पूर्णः // 7 // समाप्तमिदं श्री मुनिरत्नसूरीश्वरविरचितं अम्बडचरित्रम् | // 112 //

Page Navigation
1 ... 114 115 116