Book Title: Ambad Charitram
Author(s): Muniratnasuri, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ अम्बडचरित्रम् सप्तम आदेश: // 11 // यतः-अभ्यासकारिणी विद्या लक्ष्मीः पुण्यानुसारिणी / दानानुसारिणी कीत्तियुद्धिः कर्मानुसारिणी // 27 // स्मृतेर्मे गोचरे ज्ञातं द्रव्यजातं भवेत्पितुः / कथं भजामि दारिद्रय कोशमुद्घाटयामि तम् // 28 // गत्वाकार्ष पुरा तत्र-योगिनीध्यानकुण्डिकाम् / यावदुद्घाटिते कोशे ददर्श जननी मया // 21 // | राजन् ! जातं ममाश्चर्य पृष्टा मातरिदं च किम् / उचे चन्द्रावली जाता व्यन्तर्यः सकला वयम् // 230 // अस्मिन् सिंहासने मोहात् पुत्रिकाभूय संस्थिताः। अत्रायातः कथं वत्स ! किमर्थं सोऽवदत् श्रिये // 31 // नास्ति भाग्यं तव स्वस्ति व्रज त्वं भाग्यभोग्यताम् / ततो नत्वा गतः पश्चात् तं तथा कृतकौशकम् // 32 // दथ्यौ कमपि पुरुषं सभाग्यं चाग्रतः कृत्वा। कार्य करोमि मे यदत् तसिद्धयति सुनिश्चितम् // 33 // तेनाहमागतो राजन् ! त्वमेव भाग्यवानसि / मया ज्ञातोऽस्ति भाण्डारो ज्ञात्वा कुरु यथोचितम् // 34 // श्रुत्वा विक्रमसिंहो राट् ययौ कुरूबकान्वितः / तत्र यावत्पुरा कुर्यात् योगिनीकुण्डिकां ततः॥३५॥ अनाहतस्तत्र बभूव शब्दः, प्रयासमेवं कुरु मा वृथा स्यात् / भावी नृपो विक्रम उज्जयिन्यां, स एव भोक्ता विभवं हि नान्यः॥ 36 // // 111 //

Page Navigation
1 ... 113 114 115 116