Book Title: Ambad Charitram
Author(s): Muniratnasuri, Vijayjinendrasuri
Publisher: Harshpushpamrut Jain Granthmala
View full book text
________________ अम्बडचरित्रम् / // 40 // सप्तम आदेशः समीपेऽग्निमध्ये पुरन्ध्रीनराणां, पथं द्रष्टवान् गन्तुमागन्तुमेव / पुनमेटेलस्यैव धोकारनादं, शृणोत्यद्भुतं सोऽम्बडश्चित्रमाप // 13 // इतस्ततोऽम्बडः पश्ये-नचाम्रो न च वानरः / अनाहतः स्वरो जातः किमभूदिन्द्रजालवत् // 14 // तावदागात् पुमान्नेकोऽनेकशृङ्गारशोभितः। सहासं कौतुकं दृष्ट्वा पृष्टस्तेनाम्बडेन सः // 15 // अहो सत्पुरुष ! कस्त्वं किमिदं वह्निकुण्डकम् / सधोङ्कारं च किं नृत्यं सत्यं कथय सोऽवदत् // 16 // हे अम्बड ! शृणु स्पष्टं वृत्तान्तं कथयाम्यहम् / पातालवासिसश्रीकं यलक्ष्मीपुरपत्तनम् // 11 // राजहंसाभिधोत्रागां वृक्षरूपेण खेचरः। विद्याभृद्धानरः सोऽपि प्रेषितस्त्वनिमन्त्रणे // 18 // अथो नाटकवृत्तान्तं शृणु त्वं सावधानतः। पुरात्र सुन्दरपुरे खेचरेन्द्रः शिवङ्करः॥११॥ अपुत्रः सोऽपि पुत्रार्थ-मुपायान् बहुशोऽकरोत् / परं पुत्रोऽभवन्नैव फलं दत्तेन लभ्यते // 20 // अन्यदैकः समायातस्तापसो विश्वदीपकः / फलमेकं च पुत्रार्थं समर्प्य तस्मै सोऽवदत् // 21 // | शिवङ्करमहाराज ! भवता चार्ध भार्यया / भक्षितव्यं फलं चैतद् यथा स्यात्तव सन्ततिः // 22 // // 8 //

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116