Book Title: Agam 18 Upang 07 Jambudveep Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Kanhaiyalal Maharaj
Publisher: Jain Shastroddhar Samiti Ahmedabad
View full book text
________________
प्रकाशिका टीका-चतुर्थवक्षस्कारः सू० ३ तत्रस्थितभवनादिवर्णनम् अत्र-अस्मिन् प्रदेशे खलु 'महई' महती विशाला 'एगा' एका 'मणिपेढिया' मणिपीठिकामणिमयीपीठिका ‘पण्णत्ता' प्रज्ञप्ता । तस्या मानाद्याह-'सा णं मणिपेढिया पंचधणुसयाई आयामविक्खंभेणं' सा च मणिपीठिका पञ्चधनु:शतानि आयाम विष्कम्भेण देवं विस्ताराभ्याम् 'अड्राइजाइं धणुसयाई बाहल्लेणं' अर्द्धतृतीयानि धनुःशतानि बाहल्येन पिण्डेन, 'सव्वमणिमयी' सर्वणिमयी-सर्वात्मना मणिमयी 'अच्छा' अच्छा० अत्र श्लक्ष्णादिपदानां ग्रहणम् तत्संग्रहः तदर्थश्चात्रैव चतुर्थसूत्रे जगतीवर्णने विलोकनीयः। ___'तीसे णं मणिपेढियाए उप्पि' तस्याः खलु मणिपीठिकायाः उपरि 'एत्थ णं' अत्र खल 'महं एगे' महदेकं 'सयणिज्जे' शयनीयं शय्या 'पण्णत्ते' प्रज्ञप्तम् , अत्र 'सयणिज्जवण्णओ' शयनीयवर्णकः शयनीयवर्णनकरः पदसमूहः 'भाणियव्यो' भणितव्यः वक्तव्यः इति, तच्छ. यनीयवर्णको यथा-'तस्स णं देवसयणिज्जस्स अयमेयारूवे वण्णावासे पण्णते, तं जहा-णाणा णं बहुमज्झदेसभाए एत्थ णं महई एगा मणिपेढिया पण्णत्ता) उस भवन के भीतर के बहसमरमणीय भूमिभाग के ठीक बीच में एक विशाल मणिमयीपीठिका कही गई है (सा णं मणिपेढिया पंचधणुसयाई आयामविक्खंभेणं, अद्धाइजाई धणुसयाई बाहल्लेणं सव्वमणिमई अच्छा) यह मणिपीठिका आयाम और विष्कम्भ की अपेक्षा पांचसौ धनुष की है एवं मोटाई की अपेक्षा २५० धनुष की है यह सर्वात्मना मणिमयी है और आकाश एवं स्फटिक के जैसी निमल है' __(तीसे गं मणिपेढियाए उपि एत्थ णं एगे महं सयणिज्जे एण्णत्ते) उस मणिपीठिका के ऊपर एक विशाल शयनीय कहा है (सयणिज्जवण्णओ भाणिअव्यो) यहां शतनीय का वर्णन करनेवाला पाठ कह लेना चाहिये जो इस प्रकार से है-(तस्स णं देवसयणिजस्स अयमेयारूवे बण्णावासे पण्णत्ते-तं जहासभ खे ले थे. 'तस्स णं बहुमझदेसभाए एत्य णं महई एगा मणिपेढिया .त्ता' તે ભવનની અંદર બહુસમરમણીય ભૂમિભાગની એકદમ વચ્ચે એક સુવિશાળ મણિમયી पी॥ ४३वाय छे. 'सा में मणिपीठिया पंचधणुसयाई आयामविक्खंभेण, अद्धाइज्जाइं, धणुसयाई बाहल्लेणं सव्वमणिमई अच्छा' 21 मणिपा। मायाम मने विजनी गपेक्ष पांयसे! ધનુષ જેટલી છે. તેમજ જાડાઈની અપેક્ષા ૨૫૦ ધનુષ જેટલી છે. એ સર્વાત્મના મણિમયી છે. અને આકાશ તેમજ સ્ફટિક જેવી. નિર્મળ છે. અહીં “ક્ષણાદિ પદોનું ગ્રહણ કરવું જોઈએ. એ પદની વ્યાખ્યા ચતુર્થ સૂત્રમાં “જગતીના વર્ણનમાં કરવામાં આવેલ છે. _ 'तीसे णं मणिपेढियार उप्पिं एत्थ णं एगे मह सयण्णिज्जे पण्णत्ते' ते माराधी(83161 6५२
४ सुविशा शयनीय है. 'सयणिज्ज वण्णओ भाणिअव्वो' ही शयनीय समधी पार्नु पन अपेक्षित छ. ते ॥ प्रमाणे छे-तस्स णं देवसयणिज्जस्स अयमेयारूवे वण्णावासे
यहां श्लक्ष्णादि पदों का ग्रहण कर लेना उनकी व्याख्या चतुर्थ सूत्र में जगती के वर्णन में देख लेनी चाहिये।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International