Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 01 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे अथैतत्करुणालब्ध-विवेकामृतबिन्दुना ॥ तन्यते घासिलालेन सूर्यज्ञप्तिप्रकाशिका ॥४॥ मूलम्-तेणं कालेण तेणं समएणं मिहिला नाम नयरी होत्या. रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया जाव पासाइया। तीसेणं मिहिलाए नयरीए बहिया उत्तरपुरथिमे दिसीमाए एत्थणं मणिभद्दे णामं चेइए होत्था वण्णओ। तीसेणं मिहिलाए जितसत्तू णामं राया, धारिणी देवी वण्णओ। तेणं कालेणं तेणं समएणं तंमि मणिभद्दे चेइए सामी समोसढे, परिसा जाव राया जामेव दिसि पाउन्भूए तामेव दिसि पडिगए ।।सू० १॥
छाया-तस्मिन् काले तस्मिन् समये मिथिला नाम नगरी आसीत्-ऋद्धस्तिमितसमृद्धा, प्रमुदितजनजानपदा, यावत् प्रासादीया। तस्या मिथिलाया नणर्याः बहिरू तरपौरस्त्ये दिग्विभागे, अत्र खलु मणिभद्रनामकं चैत्यमासीत्, वर्णकः। तस्या खलु मिथिलायाः जितशत्रुर्नामराजा, धारिणी देवी. वर्णकः, तस्मिन् काले तस्मिन् समये तस्मिन् मणिभद्रे चैत्ये स्वामी समवसतः। परिपद' निर्गता, धर्मः कथितः, प्रतिगता परिषद् यावत् राजायामेवदिशं प्रादर्भूत स्तामेवदिशं प्रतिगतः ।। सू०१॥ __टीका-भगवतखिलोकीनाथस्य वीतरागस्य श्रीमतोमहावीरस्वामिनोऽन्तेवासी भगवान् गौतमो यस्यां नगर्या यस्मिन्नुद्याने सूर्यवक्तव्यतां पृष्टवान् , भगवानपि यथा चास्मै स्वामीने महावीर भगवान् के कहे हुवे अर्थ का संग्रह करने वाले दयालु ऐसे उनको में नमस्कार करता हूं ॥३॥ ___ उनकी दयासे प्राप्त विवेकरूपी अमृतबिन्दु से सूर्यप्रज्ञप्तिसूत्र की सूर्यज्ञप्तिप्रकाशिका नाम की टीका की रचना मैं घासीलाल मुनी करता हूं ॥४॥
टीकार्थ-तीनों लोक के नाथ वीतराग भगवान श्री महावीर स्वामी के शिष्य भगवान् गौतमस्वामीने जिस नगरी एवं जिस उद्यान में सूर्य विषयक वक्तव्यताको पूछा, एवं भगवानने जिसप्रकार उस विषयका उपदेश दिया મહાવીર ભગવાને કહેલા અર્થને સંગ્રહ કરવાવાળા તથા દયાળુ એવા સુધર્માસ્વામીને નમસ્કાર કરું છું. છેડા
તેમની દયાથી પ્રાપ્ત કરેલ વિવેકરૂપી અમૃત બિંદુથી હું ઘાસીલાલ મુની સૂર્યપ્રજ્ઞપ્તિ સૂત્રની સૂર્યજ્ઞપ્તિપ્રકાશિકા નામની ટીકાની રચના કરું છું.
ટીકા–ત્રણે લોકના નાથ રાગદ્વેષથી રહિત એવા શ્રી મહાવીર સ્વામીના શિષ્ય ભગવાન ગૌતમસ્વામીએ જે નગરીમાં અને ઉદ્યાનમાં સૂર્ય સંબંધી વિષય જાણવાની ઈચ્છાથી ભગવાનને પ્રશ્ન પૂછે અને ભગવાને પણ જે રીતે તેને ઉપદેશ કર્યો તે પ્રગટ કરવાની
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૧