________________
क चैतत्संभवो युक्त्त इति चिंत्यं महात्मना॥
शास्त्र परीक्षमाणेना व्याकुलेनांतरात्मना ॥२१॥ प्रमाणलक्षणादस्तु नोपयोगोत्र कश्चन ॥
तन्निश्चयेऽनवस्थानादन्यथार्थस्थितेर्यतः ॥ २२॥ ___ अर्थ:-ते माटे ए सर्वदर्शननो संभव किहां ठेकाणे छे, एम मोटा पुरुषे चितव, ते शास्त्रनी परीक्षावालाए विचारवं, ते वली अव्याकुलपणे अंतरात्मावडे विचारवं ॥ २१ ॥ इहां प्रमाणलक्षणादिकथकी कशोए उपयोग कार्यकारी नथी, जिहां अन्यथा अर्थ उपजे एटले ते धर्म जुदो थइ जाय अने धर्म तो एक स्वभावरूप छे ॥ २२ ॥ प्रसिद्धानि प्रमाणानि व्यवहारश्च तत्कृतः॥
प्रमाणलक्षणस्योको ज्ञायते न प्रयोजनं ॥ २३ ॥ तत्रात्मा नित्य एवेति येषामेकांतदर्शनं ॥ हिंसादयः कथं तेषां कथमप्यात्मनोव्ययात् ॥२४॥
अर्थः-अने चार प्रमाण तो प्रसिद्ध छे, व्यवहार पण तेज कह्यो छे; माटे प्रमाण तथा लक्षणनी युक्ति विषे प्रयोजन जणातुं नथी॥ २३ ॥ ते मध्ये वे नये करी आत्मा नित्यज छे, एवं एकांत मतवालानु कहेवू छे. तेने मते तो हिंसादिक नथी. केमके आत्मा अविनाशी छे, ते कोइवारे मरे नहीं, अने मरे नहीं तेवारे हिंसा पण शानी ? ॥ २४ ।। मनोयोगविशेषस्य ध्वंसो मरणमात्मनः ॥
हिंसा तचेन्न तत्त्वस्य सिद्धेरार्थसमाजतः ॥ २५ ॥ नैति बुद्धिगता दुःखोत्पादरूपेयमौचितिम् ॥
पुंसि भेदाग्रहात्तस्याः परमार्थोऽव्यवस्थितः ॥२६॥