________________
यथानुभूयते यकं स्वरूपास्तित्वमन्वयात् ॥
सादृश्यास्तित्वमप्येकमविरुद्धं तथात्मनां ॥ २१ ॥ सदसद्वादपिशुनात् संगोप्य व्यवहारतः ॥ दर्शयत्येकतारत्नं सतां शुद्धनयः सुहृत् ॥ २२ ॥
अर्थ-~-जेम अन्वयथी एकस्वरूपास्तिपणाने अनुभविये छीए तेम मरखापणे जे विद्यमानपणुं छे ते थकी आत्माने एक कहिये ॥ २१ ॥ व्यवहारनयथी सद्असद्वादरूप जे चाडियो तेने छुपावीने शुद्ध नयरूप जे मित्र छे, ते एकतारूप रत्नने देखाडे छे ॥ २२ ॥ नृनारकादिपर्यायैर प्युत्पन्नविनश्वरैः॥
भिन्नैर्जहाति नैकत्वमात्मद्रव्यं सदान्वयि ॥ २३ ॥ यथैकं हेमकेयूरकुंडलादिषु वर्तते ॥
नृनारकादिभावेषु तथात्मैको निरंजनः ॥ २४ ॥ ___अर्थ-नर, नारकादि पर्याय जे उपजे छे अने विणशे छे, ते भिन्न पर्याय काइ रम्य नथी; माटे ते पर्याये करीने सदा अन्वयीजे शुद्धवंशी आत्मतत्त्व ते एकत्वपणाने छांडतुं नथी ॥ २३ ॥ जेम सुवर्ण एक छे, पण बाजुबंध, कंठी, कुंडलादिक पर्याये वर्ते के, तेम आत्मा एक छे, पण नर, नारकादिकना भवे करी भिन्न छे; पण आत्मा तो एक निरंजन छ ॥ २४ ॥ कर्मणस्ते हि पर्याया नात्मनः शुद्धसाक्षिणः ॥
कर्मक्रिया स्वभावो यदात्मा तुन स्वभाववान् ॥२५॥ नाणूनां कर्मणो वासौ भवसर्गः स्वभावजः ॥
एकैकविरहो भावान्न च तस्तखरं