________________
१९७
अर्थ :- ज्यारे आत्मानुं रूपांतर थतुं नथी त्यारे परिणामवादनो उच्छेद थशे, एवी आशंका करीने तेनो उत्तर कहे छे. रुजुसूत्र नयवालो, ज्यारे ज्यारे जे जे भावना परिणामने आत्मा पामे छे त्यारे त्यारे ते ते भावरूप कर्मवडे परिणामरूप उत्पत्ति माने छे, तथापि आत्माने कर्तृत्वपणे बीजा नथी; केमके एक द्रव्यमां बे क्रिया संभवे अभिमत छे ।। ९७-९८ ॥
भावनी प्राप्ति धती नही, एवं जिनने
भूतिर्या हि क्रिया सैव स्यादेकद्रव्यसंततौ ॥
न साजात्यं विना च स्यात् परद्रव्यगुणेषु सा ॥ ९९ ॥ न चैवमन्यभावानां न चेत्कर्त्ताऽपरो जनः ॥
तदा हिंसादयादानहरणाय व्यवस्थितः ॥ १०० ॥
अर्थ:-भूति एटले भाव अने क्रिया ए बन्नेनो एक अर्थ छे. ते एक द्रव्य संततिने विषे सामान्य विना न थाय, अने द्रव्यना गुणने विषे पण न थाय; केमके कोइ पण द्रव्य अपरभावनो कर्त्ता होतो नथी ॥ ९९ ॥ एमज आत्माने विषे अन्य भावनुं कर्त्तापं नथी. त्यारे शिष्य पूछे छे के हिंसा, दया, दान वगेरेनी व्यवस्था केम रहेशे १ ।। १०० ॥
सत्यं पराश्रयं न स्यात् फलं कस्यापि यद्यपि ॥
तथापि स्वगतं कर्म स्वफलं नाभिवर्त्तते ।। १०१ ।। हिनस्ति न परं कोऽपि निश्चयान्न च रक्षति ॥
नचायुः कर्मणो नाशो मृतिर्जीवनमन्यथा ॥ १०२॥
अर्थ:-त्यारे गुरु कहे छे, यद्यपि ए तारुं बोलकं साचुं छे केमके कोने पण पराश्रये फल थतुं नथी. ( तथापि पोताने