Book Title: Adhyatmasara
Author(s): Yashovijay, Veervijay
Publisher: Adhyatmagyan Prasarak Mandal
View full book text
________________
૨૮
विचार || १८७ ॥ अशुद्ध नयथी आत्मा बंधाय छे अने मुंझाय पण छे, पण शुद्ध नये तो ए आत्मा बंधातो पण नथी अने मुंझातो पण नथी ॥ १८८ ॥
अन्वयव्यतिरेकाभ्यामात्मतत्त्वविनिश्चयं ॥
नवभ्योऽपि हि तत्त्वेभ्यः कुर्यादेवं विचक्षणः ॥ १८९ ॥ इदं हि परमध्यात्मममृतं यद एव च ॥
इदं हि परमं ज्ञानं योगोऽयं परमः स्मृतः ॥ १९० ॥
अर्थः — अन्वय व्यतिरेके करीने जे छते ते छतुं, तेहने
-
अन्य कहिये अने जे अछते ते अछतुं तेहने व्यतिरेक कहिये. ॥ तद्भावे तद्भावो अन्वयः तदभावे तदभावो व्यतिरेकः दंडघटदृष्टांतेन भाव्यं ॥ विचक्षण पुरुषे ए रीते आत्मतत्त्वनो निश्चय नव तत्त्वे करीने करो || १८९ ॥ एहिज उत्कृष्ट अध्यात्म छे; एहि ज अमृतोपम छे; वली एहिज परमज्ञान छे अने एहिज परमयोग कह्यो छे ॥ १९० ॥
गुह्याद्गुह्यतरं तत्त्वमेतत्सूक्ष्मनयाश्रितं ॥
न देयं स्वल्पबुद्धीनां ते ह्येतस्य विडंबिकाः || १९१ ॥ जनानामल्पबुद्धीनां नैतत्तत्त्वं हितावहं ॥ निर्बलानां क्षुधार्त्तानां भोजनं चक्रिणो यथा ॥ १९२॥
अर्थ :- छानामां छानुं ए तत्त्व छे; माटे सूक्ष्मनय आश्रीने एतच अल्पबुद्धिने न संभलाव; शामाटे के जे अल्पमतिवाला ते एतचना विडंबक छे ॥ १९९ ॥ माटे अल्पबुद्धिवंत प्राणीने एतच्च हित करे नही, जेम चक्रवर्त्तीनुं खीरनुं भोजन

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254