SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ૨૮ विचार || १८७ ॥ अशुद्ध नयथी आत्मा बंधाय छे अने मुंझाय पण छे, पण शुद्ध नये तो ए आत्मा बंधातो पण नथी अने मुंझातो पण नथी ॥ १८८ ॥ अन्वयव्यतिरेकाभ्यामात्मतत्त्वविनिश्चयं ॥ नवभ्योऽपि हि तत्त्वेभ्यः कुर्यादेवं विचक्षणः ॥ १८९ ॥ इदं हि परमध्यात्मममृतं यद एव च ॥ इदं हि परमं ज्ञानं योगोऽयं परमः स्मृतः ॥ १९० ॥ अर्थः — अन्वय व्यतिरेके करीने जे छते ते छतुं, तेहने - अन्य कहिये अने जे अछते ते अछतुं तेहने व्यतिरेक कहिये. ॥ तद्भावे तद्भावो अन्वयः तदभावे तदभावो व्यतिरेकः दंडघटदृष्टांतेन भाव्यं ॥ विचक्षण पुरुषे ए रीते आत्मतत्त्वनो निश्चय नव तत्त्वे करीने करो || १८९ ॥ एहिज उत्कृष्ट अध्यात्म छे; एहि ज अमृतोपम छे; वली एहिज परमज्ञान छे अने एहिज परमयोग कह्यो छे ॥ १९० ॥ गुह्याद्गुह्यतरं तत्त्वमेतत्सूक्ष्मनयाश्रितं ॥ न देयं स्वल्पबुद्धीनां ते ह्येतस्य विडंबिकाः || १९१ ॥ जनानामल्पबुद्धीनां नैतत्तत्त्वं हितावहं ॥ निर्बलानां क्षुधार्त्तानां भोजनं चक्रिणो यथा ॥ १९२॥ अर्थ :- छानामां छानुं ए तत्त्व छे; माटे सूक्ष्मनय आश्रीने एतच अल्पबुद्धिने न संभलाव; शामाटे के जे अल्पमतिवाला ते एतचना विडंबक छे ॥ १९९ ॥ माटे अल्पबुद्धिवंत प्राणीने एतच्च हित करे नही, जेम चक्रवर्त्तीनुं खीरनुं भोजन
SR No.023433
Book TitleAdhyatmasara
Original Sutra AuthorN/A
AuthorYashovijay, Veervijay
PublisherAdhyatmagyan Prasarak Mandal
Publication Year1938
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy