Book Title: Adhyatmasara
Author(s): Yashovijay, Veervijay
Publisher: Adhyatmagyan Prasarak Mandal

View full book text
Previous | Next

Page 239
________________ રરૂક हीय, तत्वनी अश्रद्धा होय, गुणी उपर द्वेष होय, अने जेने आत्मानी ओलखाण नथी तेने प्रगटपणे बहिरात्मा कहिये ॥२२॥ तत्त्वश्रद्धा ज्ञानं महाव्रतान्यप्रमादपरता च ॥ मोहजयश्च यदा स्यात् तदांतरात्मा भवेदूव्यक्तः ॥२३॥ ज्ञानं केवलसंज्ञं योगनिरोधः समग्रकमहतिः ॥ सिद्धिनिवासश्च यदा परमात्मा स्यात्तदा व्यक्तः॥२४॥ __. अर्थ:-जेने तत्त्वनी श्रद्धा होय, ज्ञानपणुं होय, महात्रतीपणुं होय, तथा अप्रमादीपणुं होय, एम करतां जेवारे मोहने जीते तेवारे तेने प्रगटपणे अंतरात्मा कहिये ॥ २३॥ जिहां केवलज्ञान होय अने मन-वचन-कायाना योगनिरोधी आठ कर्भ क्षय करी सिद्धमां बसे तेवारे तेने प्रगटपणे परमात्मा कहिये ॥ २४ ॥ आत्मानंतो गुणवृत्तिर्विविच्य यःप्रतिपदं विजानाति॥ कुशलानुबंधयुक्तः प्राप्नोति ब्रह्मभूयमसौ ॥ २५ ॥ ब्रह्मस्थो ब्रह्मज्ञो ब्रह्म प्राप्नोति तत्र किं चित्रं ॥ ब्रह्मविदां वचसाऽपि ब्रह्मविलासाननुभवामः ॥ २६ ॥ अर्थः-जे प्राणि आत्माने अने गुणवृत्तिने माहोमांहे वहेचण करीने ठेकाणे जोडे ते प्राणि कुशलानुबंधी पुण्य सहित मोक्षपदने पामे ॥ २५ ॥ जे ब्रह्ममा रह्यो ब्रह्मनो जाण ते ब्रह्मने पामे, एमां शो अचंबो छे ? माटे ब्रह्मवेत्ता पुरुष जे ज्ञानी तेना वचने करी ब्रह्म जे मोक्षविलासी सुख, तेने अमे अनुभवीए छीए ॥२६॥ ब्रह्माध्ययनेषु मतं ब्रह्माष्टादशसहस्रपदभावैः॥ - येनाप्तं तत् पूर्ण योगी स ब्रह्मणः परमः ॥ २७ ॥

Loading...

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254