________________
१०७
अर्थ :- जे व्यवहारना प्रधानपणाथकी सर्वनो उच्छेद थाय तेवा प्राणीने मिध्यात्वरूप छ पदमां मिथ्यात्वभाव थयो एम जाणवुं || ९ || चार्वाक दर्शनवाला कहे छे के आत्मा नथीः केमके जो आत्मा होय तो प्रत्यक्ष जणाय, ते तो कांई जणातो नथी, अने अहंकार एटले आ कार्य हुं करुं हुं तेनो जे व्यपदेश छे ते तो शरीरे करीने जणाय छे ॥ १० ॥ मांगेभ्यो मदव्यक्तिः प्रत्येकमसती यथा ।
मिलितेभ्यो हि भूतेभ्यो ज्ञानव्यक्तिस्तथा मता ॥ ११ ॥ राजरं कादिवैचित्र्यमपि नात्मबला हितम् । स्वाभाविकस्य भेदस्य ग्रावादिष्वपि दर्शनात् ॥ १२॥
अर्थ – जेम महुडां तथा पाणीप्रमुख मदिरानां अंग छे, पण ते प्रत्येकमां मदिरानी शक्ति नथी; जे वारे भेगां मले ते वारेज शक्ति प्रगटे, तेम पंचभूत भेगां मले ते वारे ज्ञानशक्ति प्रगट थाय छे ॥ ११ ॥ जेम एक शिला अथवा एक कांकरी ए सर्व पथराना भेद छे तेम आ राजा छे, आ रांक छे एवं विचित्रपणं ते आत्मा नथी; ए तो स्वभावे भेद पड्या छे ॥१२॥ वाक्यैर्न गम्यते चात्मा परस्परविरोधिभिः ।
दृष्टवान्न च कोऽप्येनं प्रमाणं यद्वचो भवेत् ||१३|| आत्मानं परलोकं च क्रियां च विविधां वदन् ।
भोगेभ्यो भ्रंशयत्युचैर्लोकचित्तं प्रतारकः ॥ १४ ॥
अर्थ:-वली सर्व मतवालानां मांहोमांहे विरोधी वचन होवाथी आत्मानी प्रतीति थती नथी, केमके कोइये आत्मा दीठो नथी के जे थकी एकेनुं वचन प्रमाण थाय ॥ १३ ॥ आत्माने